SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४५२ रायधनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. अलं पासायखंनाणं, तोरणाणि गिहाणि अ॥ फलिदग्गलनावाणं, अलं उदगदोणिणं ॥ ७ ॥ . (अवचूरिः ) किमित्याह । समर्थाः प्रासादस्तंचयोः तोरणानां नगरतोरणादीनां गृहाणां च परिघार्गलानावां तत्र परिघो नगरछारे, अर्गला गोपाटादौ नौः प्रतीता । आसामिति योज्यम् । अलमुदकोणीनां अरघट्टजलधारिणीनाम् ॥ २७ ॥ (अर्थ.) शीरीते न बोलवू ते कहे. अलं इत्यादि सूत्र. आ वृदो (पासायकंजाणं के०) प्रासादस्तंनानां एटले एक स्तंन प्रासाद (महेल) वनाववाने तथा बीजा पण घर कामने योग्य एवा स्तंन बनाववाने (अलं के०) अलं एटले योग्य वे. (श्र के०) च एटले वली आ वृदो ( तोरणानि के) तोरणानाम् एटले नगर प्रमुखना दरवाजा तथा (गिहाणि के०) गृहाणां एटले विविध प्रकारनां घरो वनाववा योग्य जे. तथा आ वृदो (फलिहग्गलनावाणं के०) परिघार्गलानावाम् एटले परिघ (नगरनी चूंगल), अर्गला (घरप्रमुखनी मुंगल) अने नौ (नौका होडी प्रमुख) बनाववा योग्य . तथा आ वृदो (उदगदोणीणं के०) उदकोणीनां एटले रहेट पासे पाणी जरवा माटे मूकाती लाकडानी मोटी कुंडी बनाववा योग्य जे.एम न कहे, - (दीपिका.) एवं किं न जाषेत इत्याह । एते वृक्षाः प्रासादस्तंनानां तथा परिघार्गलानावां तत्र नगरकारे परिघो, गोपाटादिषु अर्गला, नौस्तु प्रसिधा । आसामलमेते वृदाः। तथा उदकोणीनां उदकोण्योऽरघजलधारिकाः। एतेषां प्रासादस्तंनादीनामेते वृदा योग्या इति साधुन वदेत् ॥ २७॥ (टीका.) किमित्याह । अलं ति सूत्रम् । अवं पर्याप्ता एते वृक्षाः प्रासादस्तम्नयोः । अत्रैकस्तंनः प्रासादः स्तंजस्तु स्तंन एव तयोरखम्। तथा तोरणानां नगरतोरणादीनां गृहाणां च कुटीरकादीनाम्।अलमिति योगा तथा परिघार्गलानावां वा। . तत्र नगरधारे परिघः ।गोपाटादिष्वर्गला । नौः प्रतीतेति । आसामलमेते वृक्षाः। तथोदकोणीनामलम् । उदकोण्योऽरहद्दजलधारिका इति सूत्रार्थः ॥२७॥ पीढए चंगबेरे अ, नंगले मश्यं सिश्रा॥ जंतलही व नानी वा, गंडिआ व अलं सिया॥॥ .... (अवचूरिः) चतुर्थ्यर्थे प्रथमा । पीठकाय काष्ठासनाय।चंगबेरं च काष्ठपात्री। नांग लाय हलाय, महिकाय सनारायः स्यात् । यंत्रलष्टयै वा । यन्त्र यष्टिः प्रसिका।नानिः ; ... शकटचक्रतुंबम् । गंमिकायै वादं स्युरेते वृदाः ॥ २७ ॥ .
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy