SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ . दशवकालिके सप्तमाध्ययनम् । ४४ए वड्यो मारणीयः । अयं पाक्यः पाकप्रायोग्यः। केचिदन्ति पाक्यः कालप्राप्त इत्येवं वचनं न वदेत् । कथम् । अप्रीतिव्यापत्त्याशङ्का दिदोषप्रसङ्गात् ॥ २२ ॥ (टीका.) किंच तहेवत्ति सूत्रम् । तथैव यथोक्तं प्राक् मनुष्यमार्यादिकं पशुमजादिकं पक्षिणं वापि हंसादिकं सरीसृपमजगरादिकम् । स्थूलोऽत्यन्तमांसलोऽयं मनुष्यादिः । तथा प्रमेपुरः प्रकर्षेण मेदःसंपन्नः। तथा वध्यो व्यापादनीयः। पाक्य इति च नो . वदेत् । पाक्यः पाकप्रायोग्यः । कालप्राप्त इत्यन्ये । नो वदेत् नो ब्रूयात् । तदप्रीतिव्यापत्त्याशङ्का दिदोषप्रसङ्गादिति सूत्रार्थः ॥ ५ ॥ .. परिवूढ त्ति एणं बूषा, बना जवचित्र त्ति अ॥ . . . संजाए पीणिए वा वि, महाकाय त्ति आलवे ॥२३॥ (अवचूरिः) कारणे पुनरुत्पन्न एवं वदे दित्याह । परि समन्तात् वृद्धः परिवृत श्त्येवं स्थूलं मनुष्यादिकं ब्रूयात् । ब्रूयाउपचित इति संजातःप्रीणितश्चापि निष्पन्नो महाकाय इति चालपेत् ॥ २३॥ . (अर्थ.) कारण पडे तो शीरीते कहे ते कहे . परिवूढ इत्यादि सूत्र. (एं के) एनं एटले ते स्थूल प्राणीने (परिवूढ त्ति के०) परिवृक्ष इति एटले परिवृत ए प्रकारे (बूआ के) ब्रूयात् एटले बोलq. (अ के०) च एटले वली ( उवचित्र त्ति के०) उपचित इति एटले उपचित ए प्रकारे (बूआ के ) ब्रूयात् एटले कहे. (वा के०) अथवा ( संजाए के० ) संजातः एटले संजात, (पीणिए के०) प्रीणितः एटले प्रीणित, ( महाकाय त्ति वि के०) महाकाय इत्यपि एटले महाकाय ए प्रकारे . पण (श्रालवे के०) आलपेत् एटले कहे. ॥ ५३॥ (दीपिका.) कारणे तु उत्पन्न एवं वदे दित्याह । साधुः स्थूलं मनुष्यादिकं प्रति - इति वदेत् । श्तीति किम् । अयं परिवूढो बलोपेतः । अयमुपचितः । अयं संजातः। अयं प्रीणितः । अयं महाकाय इति ब्रूयादालपेत् ॥ २३ ॥ ( टीका.) कारणे पुनरुत्पन्न एवं वदे दित्याह । परिवूढ त्ति सूत्रम् । परिवृक्ष इ... .. त्येनं स्थूल मनुष्यादि ब्रूयात्तथा ब्रूयाऽपचित इति च । संजातः प्रीणितश्चापि महाकाय इति चालपेत् । परिवृक्षं पलोपचितं परिहरे दित्यादाविति सूत्रार्थः ॥ २३ ॥ ... तदेव गाउनान, दम्मा गोरगत्ति अ॥ ., वादिमा रहजोगित्ति, नेवं नासिङ पन्नवं ॥ २४॥ ..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy