SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४वा राय धनपतसिंघबहाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. -- ( टीका.) उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च । अधुना.पञ्चेन्जियतिर्यग्गतं वाग्विधिमाह।पंचिंदिआण त्ति सूत्रम् । पञ्चेन्द्रियाणां गवादीनां प्राणिनां कचिछिप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् वलीवर्दः । यावदेत हिशेषेण न - जानीयात् । तावन्मार्गप्रश्नादौ प्रयोजन उत्पन्ने सति जातिमिति जातिमाश्रित्यालपेत् । अस्माजोरूपजातात्कियरेणेत्येवमादि । अन्यथा लिङ्गव्यत्ययसंचवान्मृषावादापत्तिर्गोपालादीनामपि विपरिणाम इत्येवमादयो दोषाः। श्रादेपपरिहारौ तु वृद्धविवरणादवसेयौ। तच्चेदम् ।जलिंगवच्चए दोसो ता कीस पुढवा दिनपुंसगत्तेवि पुरिसिविनिदेसो पयदृश।जहा पबरो मट्टिया कर उस्सा मुम्मुरो जाला वार्ड वालीली अंवर्ड अंविलिया. किमि जलूया मकोड कीडिया जमरजे मडिया एवमादि । आयरिज आह । जणवयसच्चेण ववहारसच्चेण य एवं पयश त्ति ण एब दोसो । पंचिदिएसु पुण ण एयमंगीकीर। गोवालादीण वि ण सुदिधम्म त्ति विपरिणामसंजवार्ड पुछिअसामायारिकहणे वा गुणसंजवादिति इति सूत्रार्थः ॥ २१॥ तदेव माणुसं पसुं, पकिं वा वि सरीसवं ॥ यूले पमेश्ले वने, पायमित्ति अ नो वए॥२२॥ (अवचूरिः) तथैव यथोक्तं प्राग मनुष्यं नार्यादिकं पशुमजादिकं पदिणं वापि हंसादिकं सरीसृपमजगरादिकं स्थूलोऽत्यंतमांसलोऽयं मनुष्यादिः । तथा प्रमेरः प्रकर्षमेदःसंपन्नः । वध्यो व्यापादनीयः । पाक्य इति च पाकयोग्य इति च नो वदेत् तदप्रीतिवधाशंकादिदोषात् ॥२२॥ (अर्थ.) वली ( तहेव के ) तथैव एटले तेमज (माणुसं के) मानुषं एटले मनुष्यने ( पसुं के) पशुं एटले गाय, बलद प्रमुख पशुने (पकिं. के०) पक्षिणं एटले हंस प्रमुख पदीने ( वा के०) अथवा (सरीसवं वि के०) सरीसृपमपि एटले सर्प इत्यादिकने पण आ ( श्रूले के०) स्थूलः एटले घणो जाडो , (पमेश्ले के०) प्रमेदिलः एटले घणो मेदवालो , (वले के०) वध्यः एटले वध करवायोग्य बे, (अ के) च एटले वली (पायमित्ति के) पाक्य इति एटले पाक करवायोग्य डे ए प्रकारे ( नो वए के०) नो वदेत् एटले न बोलवं. ॥ २२॥ ... .. (दीपिका.) किंच साधुस्तथैव उक्तपूर्व मनुष्यमार्यादिकं पशुमजादिकं पक्षिणं । वापि हंसादिकं सरीसृपमजगरादिकं प्रति इति न वदेत् । श्तीति किम् । अयं स्थूला. - ऽत्यन्तमांसलो मनुष्यादिः। तथा अयं प्रमेपुरः प्रकर्षण मेदःसंपन्नः। तथा अय
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy