SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४४६ राय धनपतसिंघ बदाडुरका जैनागमसंग्रद, नाग तेतालीस (४३) -मा. पुत्रसेति च । इह जावार्थः स्त्रियामिव द्रष्टव्यः । नवरं चुल्लवप्पः पितृव्योऽनिधीयत इति सूत्रार्थः ॥ १८ ॥ देनो दलित्ति प्रन्नित्ति, नट्टे सामिप्र गोमिया ॥ होल गोल वसुलि त्ति, पुरिसं नेवमालवे ॥ १९ ॥ (रिः ) किंच हे जो दलेति अन्नेति जट्टेति स्वामिन् गोमिक होल गोल वसुलेति पुरुषं नैवमालपेत् ॥ १७ ॥ (अर्थ. ) (हे के० ) हे एटले हे ( जो के० ) जो: एटले जो ( हलित्ति के० ) हलेति पटले हल ए प्रकारे (अन्नि त्ति के० ) अन्नेति एटले अन्न ए प्रकारे (नहे के० ) जर्ता एटले जर्ता ( सामिा के० ) स्वामी एटले स्वामी ( गोमी के० ) गोमी एटले गोमी (होलगोल वसुलित्ति के० ) होलगोलवसुल इति एटले होल गोल वसुल ए प्रकारे पुरुषने उद्देशीने साधुए न बोलवुं ॥ १५ ॥ ( दीपिका . ) किंच हे अन्न हे जट्ट हे स्वामिन् हे होल हे गोल हे वसुलेति साधुः पुरुषं नैवमालपेदिति ॥ १५ ॥ ( टीका. ) किंच जोत्ति सूत्रम् । हे जो हलेत्यन्नेति नर्तः खामिन् गोमिन होa गोल वसुल इति पुरुषं नैवमालपेदित्यत्रापि नावार्थः पूर्ववदेवेति सूत्रार्थः ॥ १.५ ॥ नामधिजे जंबूच्या, पुरिसगुत्तेण वा पुणो ॥ जदारिहमनिगिन, प्रालविक लविङ वा ॥ २० ॥ ( अवचूरिः ) तर्हि कथमालपेत् । पुरुषा जिलापेन योजना कार्येति ॥ २० ॥ ( अर्थ. ) एम न बोलवुं तो शीरीते बोलवं तेकहे बे. नाम धिणं इत्यादि सूत्र. या गाथानो जावार्थ आज अध्ययननी सत्तरमी गाथामाफक जाणवो. एटलोज फेर के, तेमां स्त्री आश्रयी बात कही बे ते अहिं पुरुष आश्रयी जाणवी ॥ २० ॥ ( दीपिका . ) यदि नैवमालपेत् तर्हि कथमालपे दित्याह । व्याख्या पूर्ववत् । नवरं पुरुषा जिलापेनार्थ योजना कार्या ॥ २० ॥ ( टीका. ) यदि नैवमालपेत्कथं तर्ह्यलपेदित्याह । नामधिजेण ति सूत्रम् । व्याख्या पूर्ववदेव । नवरं पुरुषा जिलापेन योजना कार्येति ॥ २० ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy