SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके सप्तमाध्ययनम् । ४४५ योग्यं यथार्हमजिगृह्य वयोदेशैश्वर्याद्यपेक्षया गुणदोषानालोच्य तदालपेत् लपेत् वा । इषत् सकृद्वा लपनमालपनं लपनं वारं वारम् अतोऽन्यथा । तत्र च या वृद्धा मध्यदेशे ईश्वरा धर्म प्रिया अन्ययोच्यते धर्मशीला इत्यादिना । श्रन्यथा च यथा न लोकोपघात इति ॥ १७ ॥ ( टीका. ) नामधिजेणं ति सूत्रम् । नामधेयेनेति नात्रैव एनां ब्रूयात्त्रियं कचि - त्कारणे यथा देवदत्ते इत्येवमादि । नामास्मरणादौ गोत्रेण वा पुनब्रूयात् स्त्रियं यथा कायगो इत्येवमादि । यथा यथायथं वयोदेशैश्वर्याद्यपेक्षया निगृह्य गुणदोषानालोच्या पेपेठा ईषत्सकुद्धा लपनमालपनमतोऽन्यथा लपनम् । तत्र वयोवृद्धा मध्यदेश ईश्वरा धर्म प्रियान्यत्रोच्यते । धर्मशील इत्यादिनान्यथा च यथा न लोकोपघात इति सूत्रार्थः ॥ १७ ॥ ए ए वा वि, बप्पो चुल्लपित्त माउला नाइपिक त्ति, पुत्ते तु प्रिति ॥ ॥ १८ ॥ ( यवचूरिः ) नरमाश्रित्य प्रतिषेधमाह । श्रार्यकः पितामहो मातामहश्च । प्रार्यकः प्रपितामहश्च । वप्पः पिता । चुल्लक पितेति पितृव्यः । मातुल जागिनेयेति पुत्र नतृ इति वचनम् । नप्ता पौत्रः प्रपौत्रो वा ॥ १८ ॥ (अर्थ) स्त्रीने आश्रयीने शीरीते बोलवु तथा न बोलवु ते कयुं. हवे पुरुषने आश्रयीने कहे . ( अए के० ) आर्यकः एटले आर्यक ( पाए के० ) प्रार्थकः एटले प्रार्थक ( वा० ) अथवा (वि. के ० ) अपि एटले पुनः (बप्पो के० ) बप्पः एटले पिता ( चुल्ल पिके० ) चुल पिता एटले चुल्ल पिता (काको) (माउला के०) मातुलः एटले मातुल (मामो) (नाणिक के० ) जागिनेयः एटले जागिनेय ( जाणेज ) (पुत्ते के ० ) पुत्रः एटले. पुत्र ( तुणित्ति ) नप्तेतिच एटले नप्ता ( पोत्रो ) ए प्रकारे पुरुषने उद्देशीने साधु न बोलवु ॥ १८ ॥ 1 ( दीपिका. ) उक्तः स्त्रियमधिकृत्यालपन निषेधो विधिश्च । सांप्रतं पुरुषमधिकृत्याह । साधुरिति न वदेत् । इतीति किम् । श्रार्यकः प्रार्यकश्चापि बप्पचुलक पितेति च तथा मातुल जागिनेयेति पुत्र नप्ता इति च । इह जावार्थ: स्त्रियामिव द्रष्टश्यः । नवरं चुल्लप्पः पितृव्योऽनिधीयते ॥ १८ ॥ 1 ( टीका. ) उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विधिश्व । सांप्रतं पुरुषमाश्रित्याह । 1. अए ति सूत्रम् । श्रार्यकः प्रार्यकश्चापि बप्पचुल्ल पितेति च तथा मातुलजा गिनेयेति
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy