SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ दशवैका लिके षष्ठमध्ययनम् । ४२३ (विमले के ० ) निर्मल वादलर हित (चंदिमा व के० ) चंद्रमा इव एटले चंद्रमा शोने तेम साधुना सत्तावीश गुण ते रूप कला सहित आठ कर्मरूप वादल तेणे रहित निर्मल एवा (ताइणो के०) त्रातारः एटले बकायना जीवने रक्षण करनार एवा साधु (सिद्धिं के० ) सिद्धिं एटले मुक्तिने (जवंति के ० ) उपयंति एटले पामे छे, छाने कदाचित् जो शेष कर्म रह्या होय तो ( विमाणा के ० ) विमानानि एटले सौधर्मावतंसक प्रमुख विमान प्रत्ये पामे बे. एटले वैमानिक देवता याय. (तिवेमि के ० ) इति ब्रवीमि एटले एम शिष्यप्रत्ये गुरु कहे बे ॥६॥ इति श्रीदशवेकालिकसूत्रस्य षष्ठाध्ययने बालाववोधः समाप्तः ॥ ६ ॥ ( दीपिका. ) किं च । ताइणो ति त्रातारः स्वस्य परस्य चापेक्षया साधवः सिद्धिं मुक्तिं व्रजन्ति । तथाऽपि साधवः शेषकर्माणो विमानानि सौधर्मावतंसकादीन्युपयान्ति सामीप्येन गति । किं० साधवः । सदा उपशान्ताः सर्वकालमेव क्रोधरहिताः । पुनः किं० साधवः । यमाः सर्वत्र ममत्वशून्याः । पुनः किं० साधवः । अकिंचना हिरण्यादिव्येण मिथ्यात्वादिनावेन च किंचनेन मुक्ताः । पुनः किं० साधवः । स्वात्मीया विद्या स्वविद्या परलोकोपकारिणी केवलश्रुतरूपा । खविद्या चासौ विद्या च स्वविद्यविद्या तया विद्यविद्यया अनुगता युक्ताः । न पुनः परविद्यया इहलोकोपकारिण्या । पुनः किं० साधवः । यशखिनः शुद्धेन परलोकसंवन्धिना यशसा सहिताः । पुनः किं० साधवः । रुतौ प्रसन्ने परिणते शरत्कालादौ विमल इव चंद्रमाः चंद्रमा इव विमला इत्येवंकल्पास्ते नावमलरहिता इत्यर्थः । ब्रवीमीति पूर्ववत् ॥ ६५ ॥ इति दशवैकालिकसूत्रे धर्मार्थकामाख्ये षष्ठेऽध्ययने श्रीसमयसुन्दरोपाध्याय विरचिता शब्दार्थवृत्तिः समाप्ता ॥ ६ ॥ ( टीका . ) किं च सदोवसंत त्ति सूत्रम् । सदोपशान्ताः सर्वकालमेव क्रोधरहिताः । सर्वत्राममा ममत्वशून्याः । श्रकिंचना हिरण्यादि मिथ्यात्वादिद्रव्यन्नावकिंचनविनिर्मुक्ताः । स्वा आत्मीया विद्या स्वविद्या परलोकोपकारिणी केवलश्रुतरूपा तया स्वविद्यया विद्ययानुगता युक्ता न पुनः परविद्यया इहलोकोपकारिण्येति । त एव विशेव्यन्ते । यशस्विनः शुद्धपारलौकिकयशोवन्तः । त एवंभूता इतौ प्रसन्ने परिपते शरत्कालादौ विमल इव चन्द्रमाः । चन्द्रमा इव विमलाः । इत्येवंकल्पास्ते नावमलरहिताः सिद्धिं निर्वृतिं तथा सावशेषकर्माणो विमानानि सौधर्मावतंसकादीन्युयान्ति सामीप्येन गच्छन्ति । त्रातारः स्वपरापेक्षया साधव इति त्रवीमीति पूर्ववत् । उक्तोऽनुगमः सांप्रतं नयास्तेच पूर्ववत् । व्याख्यातं षष्टाध्ययनम् ॥ ६९ ॥ । इति श्रीहरिजप्रसूरिविरचितायां दशवैकालिकवृत्तौ पष्ठमध्ययनम् ॥ ६ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy