SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४२२ राय धनपतसिंघ बहारका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. पुराकृतानि जन्मांतरेषूपार्जितानि । पुनस्ते साधवो नवानि पापानि न कुर्वति । तथाप्रमत्तत्वादिति ॥ ६८ ॥ ( टीका. ) उक्तः शोजावर्जनास्थान विधिः । तदनिधानादष्टादशं पदम् । तदनिधानाच्चोत्तरगुणाः। सांप्रतमुक्त फलप्रदर्शनेनोपसंहरन्नाह । खवंति ति सूत्रम् । रुपयन्त्यात्मानं तेन तेन चित्तयोगेनानुपशांतं रामयोजनेन जीवम् । किं विशिष्टा इत्याह । अमोहदर्शिनः । मोहं पश्यन्ति यथावत्पश्यन्तीत्यर्थः । त एव विशेष्यन्ते । तपस्यनशनादिलक्षणे रताः सक्ताः । किंविशिष्टे तपसीत्याह । संयमार्जवगुणे संयमार्जवे गुणौ यस्य तपसस्तस्मिन् । संयमश्जुनावप्रधाने शुद्ध इत्यर्थः । त एवंभूता धुन्वन्ति कम्पयन्त्यपनयन्ति पापानि पुराकृतानि जन्मान्तरोपात्तानि । नवानि प्रत्ययाणि पापानि न ते साधवः कुर्वन्ति । तथाप्रमत्तत्वादिति सूत्रार्थः ॥ ६८ ॥ सवसंता ममा किंचणा, सविकविका गया जसंसिणो ॥ पन्ने विमलेव चंदिमा, सिद्धिं विमालाई नवंति ताइणो त्ति बेमि ६७ ॥ धम्मचकामनयां बहं ॥ ६ ॥ ( अवचूरिः ) सदोपशान्ताः साधवः श्रममाः ममत्वशून्या अकिंचनाः स्वर्ण मिथ्यात्वरहिताः । खात्मीया विद्या खविद्या परलोकोपकारिणी केवलश्रुतरूपा तथा स्वविद्यविद्य या अनुगता युक्ताः । न पुनः परविद्यया इहलोकोपकारिण्येति । यशखिनः शुद्धपारलौकिक यशोवन्तः । त एवंभूता कृतौ परिणते शरत्काल इव चन्द्रमा चन्द्रमा श्व विमला जावमलरहिताः सिद्धिं निर्वृतिं तथा साधवः शेषकर्माणो विमानानि सौधर्मावतंसकादीन्युपयन्ति गछन्ति त्रातारः खपरापेक्षया साधव इति ब्रवीमीति पूर्ववत् ॥६९॥ इति षष्ठाध्ययनावचूरिः ॥ ६ ॥ (अर्थ) वली ते साधु कहेवा बे, तथा कथा पढ़ने पामे बे ते कहे बे. ( सर्जवसं ता के० ) सदोपशांता: एटले निरंतर उपशांत क्रोधरहित कमावंत, ( श्रममा के० ) श्रममाः एटले द्रव्यथी वस्तु उपर छाने जावंथी शरीर उपर नयी ममता जेने एवा ( अकिंचणा के० ) अकिंचना: एटले परिग्रहरहित, ( सवित विज्ञाणुगया के० ) स्वविविद्यानुगताः एटले पोतानी जे परलोकोपकारिणी केवलज्ञान अथवा श्रुतज्ञानरूप विद्या तेणे करी युक्त तथा ( जसं सिणो के० ) यशस्विनः एटले नावथी संयमरूपाने द्रव्यश्री कीर्त्तिरूप यश तेणे करी युक्त तथा (उप्पसन्ने के० ) इतुप्रसन्ने एटले प्रसन्नरुतुमां एटले शारदीय रुतुए एटले शरत्कालमां श्रासोकार्त्तिकनी पूनमनी रात्रे सोलकलासहित.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy