SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. कल्पादि ३ पादप्रोञ्छनं ४ रजोहरणं धारयन्ति पुष्टालम्बनविधानेन । परिहरन्ति च परिजुञ्जते च मूळरहिताः । तदपि किमर्थम् । संयमलजार्थं संयमार्थं पात्रादि । तघ्यतिरेकेण पुरुषमात्रेण गृहनाजने सति संयमपालनाजावात् । लजार्थं वस्त्रम् । तष्ठ्यतिरेकेण अंगनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लजताया उत्पत्तेः । अथवा संयम एव संयमलजा तदर्थं सर्वमेव वस्त्रादि धारयन्तीत्यादि ॥ २०॥ .. (टीका.) आह । यद्येवं वस्त्रादि धारयतां साधूनां कथमसंनिधिरित्यत थाह । जं पि त्ति सूत्रम् । यदप्यागमोक्तं वस्त्रं वा चोलपट्टकादि, पात्रं वालाबुकादि, कम्बल वर्षाकल्पादि, पादपुंडनं रजोहरणम्। तदपि संयमलजार्थ मिति संयमार्थं पात्रादि।तव्यतिरेकेण पुरुषमात्रेण गृहस्थजाजने सति संयमपालनाजावात् । लजार्थं वस्त्रं, तध्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लजातोपपत्तेः । श्रथवा संयम एव लजा तदर्थं सर्वमेतत्रादि धारयन्ति । पुष्टालम्बन विधानेन परिहरन्ति च परिनुजते च मूर्नारहिता इति सूत्रार्थः॥ २० ॥ न सो परिग्गदो वुत्तो, नायपुत्तेण ताणा॥ मुबा परिग्गहो वुत्तो, श्अ वुत्तं मदेसिणा ॥१॥ (अवचूरिः) यतश्चैवं ततो न सोत्ति । नासौ निरनिष्वङ्गस्य वस्त्रधारणादिलक्षण: परिग्रह उक्तः । बन्धुहेतुत्वाजावात् । केन । शातपुत्रेण वर्धमानेन त्रात्रा खपरत्राणसमर्थेन अपि तु मूळ असत्स्वपि वस्त्रादिष्वनिष्वङ्गः परिग्रह उक्तो बन्धहेतुत्वात् । एवमुक्तं महर्षिणा गणधरेण शय्यंजवखामिना ॥१॥ (अर्थ.) (श के० ) इति एटले था प्रकारे ( मदेसिणा के०) महर्षिणा एटले सय्यं नव खामीए सूत्रमा (वृत्तं के०) उक्तं एटले कहेलु डे के, (ताणा के०) त्रात्रा एटले जीवनुं रक्षण करनार एवा (नायपुत्तेण के०) ज्ञातपुत्रेण एटले ज्ञात जे प्रधान दत्रिय सिझार्थ तेमना पुत्र एवा वर्षमान खामीए (सो के०) सः एटले ते संयमपालनार्थ चोलपट्टादिक साधु जे राखे ,ते (परिग्गहो के०) परिग्रहः एटले परिग्रह (न वुत्तो केण) न उक्तः एटले कह्यो नथी.अने(मुछा परिग्गहो के०) मूळ परिग्रहः एटले अविद्यमान वस्त्रादिकने विषे मूळ राखवी तेज परिग्रह (वुत्तो के०) उक्तः एटले कह्यो .॥१॥ (दीपिका.) यतश्चैवं ततो महर्षिणा शय्यंजवेन गणधरेण सूत्र इत्युक्तम् । श्तीति किम् । ज्ञातपुत्रेण झातः प्रधानः दात्रियः सिद्धार्थः तस्य पुत्रेण वर्षमानवामिना नासो निर्ममत्वेन वस्त्रधारणादिलक्षणः परिग्रह उक्तोऽर्थतः । कस्मात् । बन्धहेतु
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy