SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके षष्ठमध्ययनम् । ३८७ प्रव्रजितः । कस्माद्दुर्गति निमित्तानुष्ठानप्रवृत्तेः । संनिधीयते नरकादिषु आत्मा श्र नेनेति संनिधिरिति शब्दार्थात् । प्रत्रजितस्य च दुर्गतिगमनानावादिति ॥ १५ ॥ ( टीका. ) संनिधिदोषमाह । लोनस्स त्ति सूत्रम् । लोजस्य चारित्रविकारिणश्चतुर्थकषायस्य एसएफासत्ति । एषोऽनुस्पर्श एषोऽनुजावो यदेतत्सं निधिकरणमिति । यतश्चैवमतो मन्ये मन्यन्ते । प्राकृतशैल्या एकवचनम् । एवमाहुस्तीर्थकरगणधराः । अन्यतरामपि स्तोकामपि यः स्यात् यः कदाचित्संनिधिं कामयते सेवते । गृही गृहस्थोऽसौ जावतः प्रत्रजितो नेति दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः । संनिधीयते नरका दिष्वात्मानयेति संनिधिरिति शब्दार्थात्प्रव्रजितस्य च दुर्गतिगमनानावादिति सूत्रार्थः ॥ १५ ॥ जं पिवळं व पायं वा, कंबलं पायपुंबणं ॥ तंपि संजमला, धारंति परिहरति ॥ २० ॥ ( यवचूरिः ) यद्येवं तदा वस्त्रादिधारणे कथं साधूनामसंनिधिरित्याह । यद्यप्यागमोक्तं वस्त्रं वा पात्रं वा कम्बलं वर्षाकल्पादि । पादप्रोंबनं रजोहरणं तदपि संयमलकार्थं पात्रादि तदनावे गृहिजाजने षट्कायवधः । लार्थं वस्त्रं धारयन्ति परिहरन्ति च परिमुञ्जते पुष्टालम्बनेन ॥ २० ॥ (अर्थ) हिं को शंका करे के, साधु वस्त्रादिक राखे बे, तो तेनो ते साधुdr संनिधि दोष केम न लागे ? त्यांक कहे बे के साधु (जं पि के० ) यदपि एटले जे पण आगमोक्त एवा (वढं के० ) वस्त्रं एटले चोलपट्टादि (च के०) वली ( पायं के० ) पात्र एटले पात्र ( वा के० ) वा एटले वली ( कंबलं के० ) कंबलं एटले वर्षाकल्पादि तथा (पाय पुंबणं के० ) पादप्रोञ्बनं एटले रजोहरण ( तं पि के० ) तदपि ते सर्व पुष्टावनी ( संयमला के० ) संयमलार्थं एटले संयमनी लाज पालवाने ( धारयति के०) धारण करे बे. (च के० ) तथा वली (परिहरंति के० ) परिमुंजते एटले जोगवे बे. पात्रादि विना संयमनुं रक्षण थाय नहि. कारण के, गृहस्थना पा मां संयमी जो जोजन करे, तो षट्कायनो वध याय. छाने जे वस्त्र बे, ते लाने अर्थे बे. अथवा एम पण अर्थ थाय के, संयम तेज लका कहियें. ते संयमरूप लकाना रक्षण माटे वस्त्रपात्रादि धारण करे बे. ॥ २० ॥ ( दीपिका. ) अत्राह । यद्येवं वस्त्रादि धारयतां साधूनां कथं न संनिधिरित्याह । साधवो यद्यपि आगमोक्तं वस्त्रं वा । चोलपट्टादि वा १ पात्रं वालाव्वादि २ कंवलं वर्षा -
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy