SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ .... ... .... दशवैकालिके षष्ठमध्ययनम्।.. ३७७ पृथ्वीकाय, अप्काय,ए तेजस्काय,१७ वायुकाय, ११ वनस्पतिकाय अने १५ त्रसकाय तेनी विराधना तथा ( अकप्पो के०) अकल्पः एटले १३ ठाकल्प आचारादिक, (गिहिनायणं के०) गृहिचाजनं एटले १४ गृहस्थतुं नाजन कांस्यपात्रादिक तथा (पतिअंक के०) १५ पर्यंकः एटले ढालीयो तथा (निसजा के०) निषद्या एटले १६ बेसवानां अनेक प्रकारनां आसन (सिणाणं के०) स्नानं एटले १७ स्नान करवू ते (सोजा के०) १७ शोना ए अढार स्थानक (वजाणं के ) वर्जनं एटले वर्जवां. ॥७॥ ___(दीपिका.) कानि पुनस्तानि स्थानानीत्याह । व्रतषटुं प्राणातिपातविरमणमूषावादविरमणादत्तादान विरमणब्राह्मविरमण परिग्रह विरमणरात्रिनोजनविरमणरूपम् । तथा कायषटुं पृथित्यतेजोवायुवनस्पतित्रसकायरूपम् । अकल्पकः शिक्षकस्थापनाकल्पादिर्वदयमाणः । १३ गृहिनाजनं गृहस्थसंबन्धिकांस्यन्नाजनादि प्रतीतम् । १४ पर्यङ्कः शयनीय विशेषः प्रतीतः। १५ निषद्या च गृह एकानेकरूपा। १६ स्नानं देशतः सर्वतश्च धा । १७ शोजावर्जनं च विजूषापरित्यागः । १७ वर्जनशब्दः प्रत्येकमनिसंबध्यते। स्नानवर्जनमित्यादि ॥ ॥ . (टीका.) अमुमेवार्थं सूत्रस्पर्श नियुक्त्या स्पष्टयति । अहारस गणारं, आयारकहाए जाईनाणियाई॥ तेसिं अन्नतराग, सेवंतु न हो सो समणो ॥३३॥व्या॥ अष्टादश स्थानान्याचारकथायां प्रस्तुतायां यानि नणितानि तीर्थकरैः। तेषामन्यतरस्थानं सेवमानो न जवत्यसौ श्रमण आसेवक इति गाथार्थः ॥ ३३ ॥ कानि पुनस्तानि स्थानानीत्याह नियुक्तिकारः॥ वयबकं कायबक, अकप्पो गिहिजायणं ॥ पलियंकनिसेजा य सिणाणं सोहवऊणं॥३॥व्या॥ व्रतषटुं प्राणातिपातनिवृत्त्यादीनि रात्रिनोजनविरतिषष्ठानि षड् व्रतानि । कायषटुं पृथिव्यादयः षड् जीवनिकायाः। अकल्पः शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः । गृहिलाजनं गृहस्थसंबन्धि कांस्यनाजनादि प्रतीतम्। पर्यङ्कः शयनीय विशेषः प्रतीतः। निषद्या च गृह एकानेकरूपा । स्नानं देशसर्वनेदजिन्नम् । शोनावर्जनं विनूषापरित्यागः । वर्जनमिति च प्रत्येकमनिसंबध्यते । शोजावर्जनं स्नानवर्जनमित्यादीति गाथार्थः ॥॥ तविमं पढमं गणं, महावीरेण देसिअं ॥ अहिंसा निजणा दिहा, सवन्नएसु. संजमो॥ ए॥ .. ( अवचूरिः ) तत्राष्टादश विधस्थानगणे व्रतषटुं वा अनासेवनहारेणेदं व.. दयमाणलक्षणं प्रथमं गुणस्थानं महावीरेण देशितं कथितम् । अहिंसा निपुणा आ
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy