SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३७६ राय धनपतसिंघबदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. तेम थवाथी देश विराधना तथा सर्व विराधनारहित थाय ठे, ते माटे प्रथम अवगुणो कहे. (जाइं के०) यानि एटले जे ( दस अच्य हाणाई के) दशाष्टकस्थानानि एटले दस अने आउ मली अढार स्थानकोने आश्रय करीने (बालो के०) बाल। एटले बालक ( अवरनई के ) अपराध्यति एटले अपराध करे . ते कवी रीते। अपराध करे में तो के, ( तब के ) तत्र एटले ते अढार स्तानकमाहेढुं (अन्नयरे गणे के०)अन्यतरस्मिन् स्थाने एटले हर को एक स्थानकने विपे प्रमादयी जे वर्त्त, ते (निग्गंथत्ता के०) निर्ग्रथत्वतः एटले निग्रंथ पणा यकी (नस्स के०) नश्यति एटले व्रष्ट थाय डे, एटले साधुनां व्रत नांगे डे.॥ ७॥ . (दीपिका.) ते च गुणा अगुणपरिहारेण अखएका अस्फुटिताच नवन्तीति प्रथममगुणा उच्यन्ते । बालोऽज्ञानी यानि दशाष्टौ अष्टादश स्थानानि असंयमस्थानानि वदयमाणलक्षणानि आश्रित्य अपराध्यति तत्सेवनया अपराधं प्राप्नोति । कथम राध्यतीत्याह । तत्र अन्यतरे अष्टादशानामसंयमस्थानानां मध्ये एकतर स्मिन्नपि स्थाने वर्तमानः प्रमादेन निर्यन्थत्वा निर्यन्थजावाद् नश्यति निश्चयनयेन अपैति । के। पूर्वोक्तो बाल इति ॥ ७॥ (टीका.) ते चागुणपरिहारेणाखंडास्फुटितानवन्तीति अगुणास्तावमुच्यन्ते ri दसत्ति सूत्रम् । दशाष्टौ च स्थानान्यसंयमस्थानानि वक्ष्यमाणलदणानि या न्याश्रित्य बालोझोऽपराध्यति तत्सेवनयापराधमाप्नोति । कथमपराध्यतीत्याह । तत्रान्यतरे स्थाने वर्तमानः प्रमादेन निर्ग्रन्थत्वान्निर्यन्यनावाश्यति निश्चयनयेनापति बाल इति सूत्रार्थः ॥ ७॥ वयनकं कायकं, अकप्पो गिदिनायणं ॥ पलियंकनिसका य, सणाणं सोदवजणं ॥७॥ (अवचूरिः) कानि पुनस्तानि स्थानानीत्याह । व्रतषटुं प्राणातिपातविरत्यादीनि रात्रिनोजनविरतिषष्ठानि । कायषटुं पृथिव्यादयः। अकल्पः शिक्षकस्थापनाकल्पादिर्वदयमाणः। गृहिनाजनं गृहस्थसंबन्धिकांस्यनाजनादि।पर्यङ्कःशयनीय विशेषः। निषद्या। स्नानं देशसर्वन्नेदनिन्नं शोनावर्जनं विनूषणपरित्यागः वर्जन मिति सर्वत्र योज्यम् ॥७॥ (अर्थ.) हवे ते अढारे स्थानकनां नाम कही तेने वर्जवानो उपदेश कहे . ( वयळकं के०) व्रतषट्कं एटले १ प्राणातिपात, ५ मृषावाद, ३ अदत्तादान, ४ अ. ब्रह्मचर्य, ५ परिग्रह, ६ रात्रिनोजन ए ब तथा (कायबकं के०) कायषट्कं एटल
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy