SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३६५ राय धनपतसिंघ बहारका जैनागमसंग्रह नाग ततालीस (४३) मा. जे तमे याचांरांगादि अग्यार छांग छाने वार उपांग प्रमुख सर्व सिद्धांत जण्या हो ? त्यारे कहे, जे साधु तो जणेज एमां शुं पूवुं ? त्यारे लोक जाणे जे ए महोटो पंडित देखाय बे. ते वचननो चोर जाणवो. ( व के० ) तथा ( रूवते के० ) रूपस्तेनः एटले रूपनो चोर, ते राजपुत्र समानरूप जोइ कोइ गृहस्थ पूवे जे तमे राजाना पुत्र को ? त्यारे मौन करी रहे. ते रूपनो चोर जाणवो तथा (आयार के० ) घ्याचारस्तेनः एटले कोइक वैराग्य बिना बाह्य क्रिया करता देखीने पूढे के, हे खामिन्! जे महा याचारवंत मुक आचार्यना शिष्य सांगल्या बे, ते तमेज बो ? त्यारे ते कहे, जे हा. ते हुं पोतेज तुं. तथा (च के०) वली (जावतेथे के० ) जावस्तेनः एटले जेम कोइ सूत्रार्थना संदेह कोइ गीतार्थने पूबे, अने ते गीतार्थना मुखधी सांजलीने पठी कहे. जे हुं पण एमज जाएं बुं. पण समारी परीक्षा जोवा पूब्धुं एम कहे, परंतु पाधरुं न बोले. तेने जावचोर कहियें. ए प्रकारे शोजानो अर्थी जीव ( देवकिब्विसं के० ) देवकिल्विषं एटले कि - विषया देवतापणाने पामे. ॥ ४६ ॥ ( दीपिका . ) पुनस्तेनाधिकार एवेदमाह । एवंविधः साधुः देवकिल्विषं कर्म करोति निर्वर्त्तयतीत्यर्थः । किंभूतः साधुः । तपस्तेनः, वास्तेनः, तथा रूपस्तेनश्च, यो नरः, तथा आचारस्तेनः, तथा नावस्तेनश्च । तत्र तपस्तेनो नाम यः क्षपकरूपसदृशः । केनचित् पृष्टस्त्वमसौ क्षपक इति । तदा पूजार्थमाह श्रहमिति । अथवा वक्ति साधवः क्षपका एव । अथवा तूष्णीमास्ते । एवं वाक्स्तेनो धर्मकथकादिसदृशरूपः कोऽपि केनचित् पृष्टस्तथैवात् । एवं रूपस्तेनो राजपुत्रादिसदृशरूपः पृष्टस्तथैवाह । एवमाचारस्तेनो विशिष्टाचारवर्त्तिसदृशरूपस्तथैवाह । जावस्तेनस्तु परोत्प्रेक्षितं कथंचित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मया तत्प्रपञ्चेनेदं चर्चित मित्याद्याह । स इत्यंभूतः साधुष्टजावदोषात् क्रियां पालयन्न पिदेव किल्बिषं निर्वर्त्तयति ॥ ४६ ॥ ( टीका. ) स्तेनाधिकार एवेदमाह । तवत्ति सूत्रम् । तपस्तेनो वाक्स्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारनावस्तेनश्च पालयन्नपि क्रियां तथा जावदोषात्किल्बि करोति । किषिकं कर्म निर्वर्त्तयतीत्यर्थः । तपस्तेनो नाम रूपकरूपकतुल्यः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति । स पूजाद्यर्थमाहाहम् । श्रथवा वक्ति साधव एव कूपकास्तूष्णीं वास्ते । एवं वाक्स्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित् पृष्ट इति । एवं रूपस्तेनो राजपुत्रादितुल्यरूपः। एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति । जावस्तेनस्तु परोत्प्रेदितं कथंचित् किंचित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चित मित्यादेति सूत्रार्थः ॥ ४६ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy