SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने वितीय उद्देशः। ३६१ एटले ए साधुने (पूअंति के०) पूजयंति एटले पूजन करे , वंदना नमस्कार करे , तथा आदर संमान करी वस्त्रपात्रादि आपे . (जेण के) येन एटले जे कारण माटे ते गृहस्थो (तारिसं के) तादृशं एटले तेवा शुद्ध धर्मीने ( जाणंति के० ) जाणे . ॥ ४५ ॥ (दीपिका.) पुनः स किं करोति । तं च गृहस्थाः किं कुर्वन्तीत्याह । तादृशो गुणवान् । साधुरााचार्यानाराधयति शुमनावत्वात् । अपि पुनः श्रमणानाराधयति शुद्धनावत्वादेव । तथा गृहस्था अप्येनं पूजयन्ति । कथम् । येन कारणेन ते जानन्ति तादृशं शुई धर्मम् ॥ ४५ ॥ (टीका.) तथा आयरिअ त्ति सूत्रम् । आचार्यानाराधयति शुद्धन्नावत्वात् । श्रमणांश्चापि तादृश आराधयति शुधनावत्वादेव । गृहस्था अपि शुषवृत्तमेनं पूजयन्ति। किमिति । येन जानन्ति तादृशं शुद्धवृत्तमिति सूत्रार्थः ॥ ४५ ॥ तवतेणे वयतेणे, रूवतेणे अ जे नरे॥ आयारनावतेणे अ, कुबई देवकिविसं ॥४६॥ (अवचूरिः) स्तेनाधिकार एवेदमाह । तपस्तेनः पकवत् कश्चित्कृशः केनचित्पृष्टः दपकस्त्वम्। स खपूजाद्यर्थसाह। अहम्।अथवा वक्ति, साधव एव दपकास्तूष्णीं वास्ते । एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित्पृष्ट इत्याह। रूपस्तेनो राजपुत्रतुल्यादिरूपः पृष्टः । आचारस्तेनः सदाचारो नवान् श्रूयत इत्युक्तः स आह सदाचारास्तपोधनाः। जावस्तेनः शुननावरूपः। एवमीदृशः पालयन्नपि क्रियां देवकिदिवषिकं कर्म करोति निर्वर्त्तयतीत्यर्थः ॥ ४६॥ ___ (अर्थ.) हवे ए चोरना अधिकारमांज कहे . एटले या प्रकारे जे होय ते चोर कहेवाय एम कहे . (तवतेणे के०) तपस्तेनः एटले तपनो चोर अर्थात् को पूठे जे तमो तपस्वी बो? त्यारे ते कहे,जे हां, हूं तपस्वी वं. एटले ते तप न करे, ने कहे जे हुं तप करनारो बु. एने तपस्तेन कहियें. वली पोताना स्वन्नावेज तप विना शरीर सुवर्बु थ गयु होय तेने देखीने गृहस्थ पूजे, जे तमे उमासी प्रमुख तप करोगे? त्यारे ते पोतानो महिमा वधारवाने अर्थे गृहस्थने कहे जे साधु सदाय तपस्वी होय. अथवा मौन करी रहे. त्या गृहस्थ जाणे जे ए महोटा पुरुष पोताने मुखे पोतानुं वखाण केम करे ? पण ए महोटा तपस्वी देखाय ठे. तेमाटे उत्तर देता नथी. श्रा रीते तपनो चोर जाणवो. तथा (वयतेणे के०) वचःस्तेनः एटले वचननो चोर ते शास्त्रनी वार्ता न जाणे, पण वचन कलाए करी सनाने रीजवे. तेने लोको पूठे,
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy