SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने वितीय उद्देशः। ३५ए (टीका.) तवं ति सूत्रम् । तपः करोति मेधावी मर्यादावर्ती प्रणीतं स्निग्धं . . यति रसं घृतादिकम् । न केवलमेतत्करोत्यपितु मद्यप्रमादादिविरतो नास्ति क्लितत्त्वानामकृत्यमित्येवं प्रतिषेधः । तपस्वी साधुरत्युत्कर्षोऽहं तपस्त्रीत्युत्कर्षरहित ते सूत्रार्थः ॥ ४ ॥ तस्स पस्सह कल्लाणं, अणेगसादपूश्अं॥ : विनलं अबसंजुत्तं, कित्तइस्सं, सुणेद मे॥४३॥ (अवचूरिः) तस्यैवंचूतस्य पश्यतः। कम् । गुणसंपयूपं संयमम् । किंनूतम् । अनेसाधुपूजितम् । विपुलं मोक्षावहत्वात् । अर्थस्तत्त्वतः कर्मनिर्जरारूपस्तेन संयुक्तम् । र्तयिष्येऽहं शृणुत मे मम सकाशात् ॥४३॥ (अर्थ.) ए पूर्वोक्त प्रकारना साधुने शुं थाय ते कहे . (अणेगसाहुपश्यं के०) नेिकसाधुपूजितं एटले मदिरापाननो त्याग कस्यो २ माटे घणा साधुए पूजित श्रत् िसेवित, तथा वली (विजलं के०) विपुलं एटले मोदावगाहथी विपुल अने अबसंजुत्तं के ). अर्थसंयुक्तं एटले मोक्षसाधक पणुंडे माटे तुडतादिकना परहारथी निरुपम सुखरूप अर्थसहित एवा ( कहाणं के) कल्याणं एटले गुणपदारूप संयमने (पस्सह के) पश्यत एटले जुवो. हवे गुरु कहे . तेहना गुण (कित्तस्सं के) कीर्तयिष्ये एटले कहीश. (मे के) मम एटले महाराथकी सुणेह के०) शृणुत एटले सांजलो, ॥ ३ ॥ - (दीपिका.) एवंनूतस्य तस्य किं स्यादित्याह । तस्य साधोरिबंनूतस्य [यं कल्याणं गुणानां संपड्रपमर्थात्संयमं पश्यत । किंनूतं कल्याणम् । अनेकैः माधुनिः पूजितम् । कोऽर्थः । सेवितमाचरितम् । पुनः किंनूतं कल्याणम् । विपुलं वितीर्णं विपुलमोदावहत्वात् । पुनः किंनूतं कल्याणम् । अर्थसंयुक्तं तुबता दिपरिहारेण निरुपमसुखरूपम् । कथम् । मोदसाधकत्वात् । अहं तं साधु कीर्तयिष्ये । व्यं शृणुत मम कथयत इति शेषः ॥ ५३॥ __(टीका.) तस्स त्ति सूत्रम् । तस्येनूतस्य पश्यत कल्याणं गुणसंपपं संयमम्। के विशिष्टमित्याह । अनेकसाधुपूजितम्।पूजितमिति सेवितमाचरितम् । विपुलं विस्तीर्ण विपुलमोदावहत्वात् । अर्थसंयुक्तं तुतादिपरिहारेण निरुपं मसुखरूपं मोक्षसाधनत्वात् । कीर्तयिष्येऽहम्। शृणुत मे ममेति सूत्रार्थः॥ ५३॥ .
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy