SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३५७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. दमा दया विनयादिक गुणोनो त्याग करनार एवो (तारिसो के०) तादृशः एटले तेवो पुष्टपरिणामवालो वेषधारी साधु (मरणंते वि के०) मरणांतेऽपि एटले मरण कालने विषे पण (संवरं के०) संवरने एटले चारित्रने (ण आराहेश के०) नाराधयति एटले आराधे नहि ॥४१॥ (दीपिका.) पुनस्तस्य किं स्यादित्याह । एवमुक्तप्रकारेण अगुणप्रेक्षी अगुणान् प्रेदत इत्येवंशीलः । पुनः किं । गुणानां चाप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रवेषकरणेन विवर्जकस्त्यागी। तादृशः विष्ट चित्तपरिणामो मरणान्तेऽपि नाराधयति संवरं चारित्रम् ॥४१॥ (टीका. ) एवं तु त्ति सूत्रम् । एवं तूक्तेन प्रकारेण अगुणप्रेदी अगुणान् प्रमादादीन् प्रेदते तडीलश्च य इत्यर्थः । तथा गुणानां चाप्रमादादीनां खगतानामनासेवनेन परगतानां च प्ररेषेण विवर्जकः त्यागी । तादृशः क्लिष्टचित्तो मरणान्तेऽपि नाराधयति संवरं चारित्रमिति सूत्रार्थः ॥४१॥ तवं कुवर मेदावी, पणीअं वजए रसं॥ मऊप्पमायविर, तवस्सी अश्नक्कसो॥४॥ __ (अवचूरिः) यतश्चैवं तदोषत्यागेन तपः करोति मेधावी मर्यादावर्ती प्रणीतं स्निग्धं वर्जयति रसं घृतादि । मद्यप्रमादविरतः । नास्ति क्लिष्टसत्त्वानामकृत्यम्। अहं तपस्वीत्युत्कर्षमतिकान्तोऽत्युत्कर्षः । मरणान्तेऽपि अहं तपस्वीत्युत्कर्षरहितः ॥ ४२ ॥ (अर्थ.) हवे मद्यत्यागनो गुण कहे . ( मेहावी के०) मेधावी बुद्धिमान् मर्यादावर्ती साधु, ( तवं के०) तपः एटले बार प्रकारना तपने (कुवर के०) करोति एटले. करे . तथा (पणी के०) प्रणीतं एटले स्निग्ध एवा (रसं के०) घृतादिक रसने अलोजी थको (वजाए के) वर्जयेत् एटले त्याग करे. केवल घृतादिकनो त्यागज न करे. परंतु (मऊप्पमायविर के) मद्यप्रमादविरतः एटले मद्यपानना प्रमादयकी रहित अने (तवस्सी के०) तपस्वी (अश्उकसो के०) अत्युत्कर्षः एटले हुँ तपस्वी झुं एवा उत्कर्षे रहित एवो जे साधु होय .॥ ४ ॥ (दीपिका.) यतश्चैवमतस्तदोषपरिहारेण साधुः कीदृशः स्यात्तदाह । मेधावी मर्यादावर्ती साधुस्तपः करोति । प्रणीतं स्निग्धं रसं घृतादि वर्जयति । न केवलमेतत् करोति । अपि तु मद्यप्रमाद विरतो नवति । किंनूतो मेधावी। तपस्वी। पुनः किंनूतः थत्युत्कोऽहं तपस्वीत्युत्कर्परहितः ॥ ४२ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy