SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३५ राय धनपतसिंघ बदाउरका जैनागमसंग्रद, नाग तेतालीस-(४३)-मा. प्रथम (जाणंतु के०) जानन्तु एटले जाणो. शीरीते जाणो ते कहे . ( अयं के) अयं एटसे आ (मुणी के) मुनिः एटले साधु जे ते (आययही के.) अयतार्थी एटले मोदनो अर्थी बे. माटे ( संतुहों के). संतुष्टः एटले लान थाय न थाय तो पण संतोषवालो, ( सुतोस के०) सुतोष्यः एटले अंतप्रांत वस्तुवडे पण संतोष पामनार तथा ( लूह वित्ती के) रूदवृत्तिः एटले संयमनेविषे रहेलो एवो ए साधु (पंतं के) प्रान्तं एटले असारवस्तुने ( सेवए के ) सेवते एटले सेवे .॥ ३४ ॥ (दीपिका.) किमर्थमेवं कुर्यादित्याह। स बुब्धः साधुः । एवं जानाति। एवं किं। श्रमणाः शेषसाधवः तावत् आदौ मां जानन्तु यथा अयं मुनिः साधुः आयतार्थी मोक्षार्थी । पुनः कीदृशः । संतुष्टः लानेऽलाने च समः सन् प्रान्तमसारं सेवते । किंग मुनिः।रूदवृत्तिः संयमवृत्तिः।पुनः किं नूतः।सुतोष्यो येन केन चित्तोषं नीयत इति॥३॥ (टीका.) स किमर्थमेवं कुर्यादित्यत आह । जाणंतु ति सूत्रम्।जानन्तु तावन्मां श्रमणाः शेषसाधवो यथा आयतार्थी मोदार्थी अयं मुनिः साधुः संतुष्टो लानालानयोः समः सेवते प्रान्तमसारं रूदवृत्तिः संयमवृत्तिः सुतोष्यः येन केनचित्तोषं नीयत इति सूत्रार्थः ॥ ३४॥ पूअणहा जसोकामी, माणसम्माणकामए॥ बढुं पसवई पावं, मायासलं च कुवर ॥ ३५॥ (अवचूरिः ) एतदपि किमर्थं कुर्यादित्याह।पूजनार्थ स्वपदपरपदाच्यां सामान्येन पूजा नविष्यति । यशःकामी अहो अयमिति प्रवादार्थी । वन्दनान्युबानादिर्मानः। वस्त्रपात्रादिनिः संमानः। तत्कामः। स चैवंचूतः प्रसूते निर्वर्त्तयति । तजुरुत्वादेव । सम्यगनालोचयन् मायाशव्यं चावशल्यं करोति ॥ ३५ ॥ (अर्थ. ) हवे एनो दोष कहे . ए प्रमाणे ते साधु पूर्वोक्त भोजनने विषे जे बहु पाप कर्म करे , ते शामाटे करे नेते कहे . ( पूअणहा के ) पूजनार्थं एटले पोतानां पूजनने अर्थ (जसोकामी के०) यशाकामी एटले यशनी श्बा राखनार अर्थात् स्वपदा परपदयी सामान्य पणाए करी मारी पूजा थाशे, अने वली लोको कहेशे के, आ उत्तम साधु ने एवा धन्य वादने श्वनार ( माणसम्माणकामए के) मानसंमानकामुकः एटले मान जे वंदनान्युडान अने सन्मान ते वस्त्र पात्रादि लाज ते बेहुने श्छनार एवो साधु (वहु पसवई पावं के०) वहु प्रसूते पावं एटले क्वेशना योगथ। घणुंज पाप उत्पन्न करे, (च के०) वली ते पापन गुरुत्व होवाथी तथा रूडी रीते आला
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy