SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ...... . : ... दशवैकालिके पञ्चमाध्ययने वितीय उद्देशः। . . .३५१ , र्वाणं च न गवति । इह लोक एव धृतिं न बनते । अनन्तसंसारिकत्वाहा मोदं : न गवतीति सूत्रार्थः॥ ३५ ॥ .... सिआ एगन लहूं, विविदं पाणनोअणं ॥ नदगं नद्दगं नुच्चा, विवन्नं विरसमाहरे ॥ ३३ ॥ (अवचूरिः) एवं यः प्रत्यक्षमपहरति स उक्तोऽधुना यः परोक्षमपहरति स उच्यते। स्यादेको लब्ध्वेति पूर्ववत्। विविधं पाननोजनं निदाचर्यां गत एव जमकं नमकं घृतपूर्णादि जुक्त्वा विवर्णं अम्लखलादि, विरसं शीतोदनादि। आहरेदानयेत् ॥ ३३ ॥ (अर्थ.) ( सिश्रा के०.) स्यात् एटले कदाचित् (एगा के०) एककः एटले एकलो साधु ( विविहं के०) विविधं एटले विविध प्रकारचें (पाणनोअणं के) पान नोजनं एटले पाननोजनने (ल के०) लब्ध्वा एटले पामीने (जद्दगं जद्दगं के०) नजकं नमकं एटले सारं घेवर प्रमुख (जुच्चा के0) जुक्त्वा एटले नदण करीने ( विवन्नं के) विवर्णं एटले वर्णरहित तथा विरसं एटले रसरहित आहार प्रत्ये (आहरे के ) उपासरे लावे. ॥ ३३ ॥ .. (दीपिका.) एवं च यः प्रत्यक्षमपहरति स प्रत्यकहर उक्तः। अधुना यः परोक्षमप हरति स परोदहर उच्यते । एकः कोऽपि बुब्धः सन् स्यात् कदाचित् विविधमनेक प्रकारं पाननोजनं तत्र निदाचार्यायां गत एव नकं नमकं जव्यं घृतपूरादिकं नुक्त्वा . बहिरेव वापि यत् विवर्णमम्लखलादि विरसं विगतरसं शीतोदनाद्याहरेत् ॥ ३३ ॥ ___(टीका.) एवं यः प्रत्यदः प्रत्यक्षमपहरति स उक्तः। अधुना यः परोक्षः परोदमपहरति स उच्यते। सिथ त्ति सूत्रम् । स्यादेकोऽपि लब्ध्वेति पूर्ववत् । विविधमनेकप्रकारं पाननोजनं निदाचर्यागत एव ।नजकंनकं घृतपूर्णादि जुक्त्वा विवर्ण विगतवर्णमम्लखलादि विरसं विगतरसं शीतोदनाद्याहरेदानयेदिति सूत्रार्थः ॥ ३३ ॥ ...... जाणं तु ता इमे समणा, आययही अयं मुणी॥. . संतुझो सेवए पंतं, लूदवित्ती सुतोस ॥ ३४ ॥ ___(श्रवचूरिः ) किमर्थमेवं कुर्यादित्याह । जानंतु मां तावतूमणाः शेषसाधवः। श्रायतार्थी मोदार्थ्ययं मुनिः संतुष्टो लाजालानयोः समः सेवते प्रान्तमसारं रूदवृत्तिः संयमवृत्तिः सुतोष्यो येन केनचित्तोषं नीयत इति ॥ ३४ ॥ . .... ... . (अर्थ.) ते साधु शामाटे एम करे बे ते कहे जे. (श्मे के) मे एटले श्रा (समणा के) श्रमणाः एटले साधु (तु केणः) निश्चये (ता के:) तावत् एटले
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy