SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३४५ दशवैकालिके पञ्चमाध्ययने वितीय उद्देशः। चीने बहु लाननी वांगथी (ऊसढं के० ) उत्सृतं एटले धनथी पूर्ण एवा कुल प्रत्ये नानिधारए के० ) नानिधारयेत् एटले जाय नहि. ॥ २५॥ (दीपिका.) अथ गोचरण विधिमाह । साधुः समुदानं शुद्धं नैयं समाश्रित्य चरेजछेत् । कुत्रेत्याह । कुलमुच्चावचं परं सदा अगर्हितत्वे सति । उच्चं प्रजूतधनापेक्षाया प्रधानम् । अवचं तुबधनापेक्ष्याप्रधानं यथापरिपाट्येव चरेत् सदा सर्वकालम् । परं नीचं कुलमतिक्रम्य जवंध्य विनवापेदया प्रचूततरलानार्थमुत्सृतमृद्धिमत् कुलं नानिधारयेत् न निषीदेत् न यायात् । कस्मात् । अनिष्वङ्गालोकलाघवात् ॥ २५॥ ___ (टीका.) विधिमाह । समुआणं ति सूत्रम् । समुदानं नावनैदयमाश्रित्य चरेनिकुः । क्वेत्याह । कुलमुच्चावयं सया। कुलमुच्चावचं सदा । अगर्हितत्वे सति विनवापेक्ष्या प्रधानमप्रधानं च । यथापरिपाट्येव चरेत्सदा सर्वकालम् । नीचं कुलमतिकम्य विनवापेक्षया प्रनूततरलानार्थमुत्सृतमृद्धिमत्कुलं नानिधारयेन्न यायात् । अनिष्वङ्गालोकखाघवादिप्रसङ्गादिति सूत्रार्थः ॥ २५ ॥ अदीणो वित्तिमेसिजा, न विसीइऊ पंभिए॥ __ अमुबिन नोअणंमि, मायले एसणारए॥२६॥ (अवचूरिः ) अदीनां वृत्तिं वर्तनामेषयेत् । न विपीदेदलाने सति पमितः । श्रमूर्छितोऽगृको नोजने मात्राज्ञ आहारमात्रां प्रति एपणारत उनमोत्पादनैपपापक्षपातीति ॥ २६॥ (अर्थ.) हवे साधु शुं करे ते कहे . (पंमिए के) पंमितः एटले बुद्धिमान् (थदीणो के ) अदीनः एटले आहार न मलवाथी अम्लानमुखवालो एवो साधु (वित्तिं के०) वृत्तिं एटले प्राण निर्वाहकवृत्ति प्रत्ये (एसिजाके०) एपयेत् एटले गवे. पणा करे. परंतु (न विसीज केu) न विपीदेत् एटले याहार न मलवाथी विपाद करे नहि. वली ते साधु (नोअणं मि के ) सरस मलेला नोजनने विपे (यमुछिर्ज के०) थमूर्वितः एटले मूळ न करतो तथा वली (मायले के०) मात्राज्ञः एटले थाहारना प्रमाणने जाणनारो वली (एसणारए के) एपणारतः एटले दोपरहित सूफता अशनादिक लेवाने विपे सावधान एवो होय. ॥ २६ ॥ (दीपिका.)यथ कीदृशः किं कुर्यात्साधुस्तदाह। पंडितः साधुः वृत्तिं प्राणवर्तनमेषयेत् । परं न विषीदेदलाने सति न विपादं कुर्यात् । किनूतः पंमितः । अदीनः अव्य
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy