SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३४४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा तदेव फलमंणि, बी मंणि जाणि च ॥ बिहेलगं पियालं च, आमगं परिवकए ॥ २४ ॥ ( अवचूरिः ) तथैव फलमन्धून् बदरचूर्णान्, वीजमन्थून्यवादिचूर्णान् ज्ञात्वा । बिहेलगं विजीतकं, प्रियालं च राजादनफलम् ॥ २४ ॥ ( अर्थ. ) वली साधु शुं वर्जे ते कहे बे. ( तदेव के० ) तथैव एटले तेमज वली ( श्रम के० ) श्रमकं एटले कांचा सचित्त (फलमंणि के० ) फलमंधून एटले वदफलनुं चूर्ण एटले बोरकूट तथा (बी मंणि के०) बीजमंथून एटले जव प्रमुखनो लोट तथा ( बिहेलगं के० ) विजीतकं एटले बहेडानुं फल, (च के० ) वली (पियातं के० ) प्रियाल एटले रायणनां फल तेने ( जाणिया के० ) ज्ञात्वा एटले जाने ( परिवजए के० ) परिवर्जयेत् एटले त्याग करे. ॥ २४ ॥ ( दीपिका. ) पुनः साधुः किं वर्जयेत्तदाह । तथैव फलमंथून बदरचूर्णान्, बीजमंधून यवादिचूर्णान् ज्ञात्वा सिद्धांतवचनात् तथा बिनीतकं बिजीतकफलम्, प्रियालं च प्रियालफलम् । एतत् फलमंथुप्रमुखचतुष्टयमपि श्रममपरिणतं साधुर्वर्जयेत् ॥ २४ ॥ ( टीका. ) तहेव त्ति सूत्रम् । तथैव फलमन्थून् बदरचूर्णान्, बीजमंथून् य वादिचू• र्णान् ज्ञात्वा प्रवचनतो बिनीतकं प्रियालं वा प्रियालफलं च श्रममपरिणतं परिवर्ज - ये दिति सूत्रार्थः ॥ २४ ॥ समुद्राणं चरे निकू, कुलमुच्चावयं सया ॥ नीयं कुलमइक्कम्मं, कसढं नानिधार ॥ २५ ॥ ( यवचूरिः ) विधिमाह । समुदानं नावनैकमाश्रित्य चरेद्विकुः कुलमुच्चावचं विजवापेक्षया नतु गर्हितत्वे सति । नीच कुलमतिक्रम्य दरिद्रकुल मुल्लङ्घ्य उतिमृद्धिमत्कुलं नानिधावेन यायात् ॥ २५ ॥ ( अर्थ. ) हवे साधुने गोचरीनो विधि कहे बे. ( निस्कू के० ) निदुः एटले साधु (समुदाणं के०) समुदानं एटले शुद्ध निक्षाने आश्रय करीने (चरे के०) चरेत् एटले वहोरवा जाय. क्यां वहोरवा जाय ? तो के ( उच्चावयं के०) उच्चावचं एटले धने करी प्रधान ते इक्ष्वाकु कुलादि तथा अवचं एटले धननी अपेक्षायी तु कुंल एवा वे पण कुल प्रत्ये ( सया के० ) सदा एटले निरंतर गमन करे. परंतु (नी कुलं के० ) नीच कुलं एटले धनरहित कुलने (कम्मं के०) व्यतिक्रम्य एटले उहाँ
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy