SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. छात्रमादौ अयावदर्थ जुक्त्वा न यावदर्थमपरिसमाप्तमित्यर्थः । णमिति वाक्या लंकारे । यदि तेन नुक्तेन न संस्तरेन्न यापयितुं समर्थः । कपको विषमवेलापत्तन. स्थो ग्लानो वेति सूत्रार्थः ॥२॥ · तन कारणमुप्पामे, नत्तपाणं गवेसए॥ विहिणा पुवउत्तेण, मेणं उत्तरेण य॥३॥ ( अवचूरिः ) ततः कारणे वेदनादावुत्पन्ने पुष्टालम्बनः सन् जक्तपानं गवे. षयेत् विधिना पूर्वोक्तेन संप्राप्ते निदाकाल इत्यादिना अनेन वदमाणलक्षणेनोत्तरेण च ॥३॥ . (अर्थ.) ( त के0) तो ( कारणं के०) कारणे एटले आहारनुं कारण (जप्पमे के) उत्पन्ने एटले उत्पन्न थये बते ( पुवउत्तेणं के ) पूर्वोक्तेन एटले प्रथम कहेला ( विहिणा के०) विधिना एटले विधिये करी ( य के ) च एटले वली ( श्मेणं के० ) अनेन एटले आ ( उत्तरेणं के) उत्तरेण एटले आगल केहवाशे ते विधिये करी (जत्तपाणं के) जक्तपानं एटले अन्नपानने (गवेसए के) गवेषयेत् एटले गवेषणा करे. ॥३॥ (दीपिका.) ययेकवारं नुक्तेन न संस्तरेत्तदा किं कुर्यादित्याह । पुष्टालंबनः साधुः ततः कारणे वेदनादावुत्पन्ने द्वितीयवारमपि नक्तपानं गवेषयेदन्वेषयेत् । अन्यथा यतीनामेकवारमेव जक्तगवेषणमुक्तम् । केन । विधिना । किं विधिना । पूर्वोक्तेन । संप्राते निदाकाल इत्यादिना। च पुनः । अनेन वदयमाणलक्षणेनोत्तरेण ॥३॥ . (टीका. ) त ति सूत्रम् । ततः कारणे वेदनादावुत्पन्ने पुष्टालम्बनः सन् नक्तपानं गवेषयेदन्विष्येत् । अन्यथा सक्तमेव यतीनामिति । विधिना पूर्वोक्तेन संप्राप्ते निदाकाल इत्यदिना अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थः॥३॥ कालेण निस्कमे निस्कू, कालेण य पडिकमे॥ अकालं च विवजित्ता, काले कालं समायरे॥४॥ (श्रवचूरिः) कालेन यो यस्मिन् ग्रामादावुचितो निदाकालस्तेन निःकामेत् । निदायै इति शेषः । कालेन वोचितेनैव यावता स्वाध्यायादि निष्पाद्यते तावता प्रतिकामे निदात्रमणात् । अकालं च विवयं । येन स्वाध्यायादि न संजाव्यते स खल्वकालस्तमपास्य काले कालं समाचरेत् सर्वयोगोपसंग्रहार्थम् ॥ ४॥..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy