SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने दितीय उद्देशः। ३२७ ( टीका.) पिएमेषणायाः प्रथमोद्दशके प्रक्रान्तोपयोगि यन्नोक्तं तदाह । पडिग्गहंति सूत्रम् । प्रतिग्रहं नाजनं संलिख्य प्रदेशिन्या निरवयवं कृत्वा । कथमित्याह । लेपमर्यादया आलेपं संलिह्य संयतः साधुः । उर्गन्धि वा सुगन्धि वा नोजनजातम् । गन्धग्रहणं रसायुपलदणम्। सर्वं निरवशेषं जुञ्जीत अश्नीयात् । नोभेत् नोत्सृजेत् किंचिदपि । मानूसंयमविराधना । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्धयो~त्ययोपन्यासः । प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तपन्यासार्थं वा । अन्यथैवं स्यात् । उर्गन्धि वा सुगन्धि वा, सर्वं जुञ्जीत नोप्लेत् । प्रतिग्रहं संविह्य लेपमर्यादया संयतः। विचित्रा च सूत्रगतिरिति सूत्रार्थः ॥ १ ॥ सेज्जा निसीहियाए, समावन्नो अगोअरे॥ अयावयहा नुच्चा णं, जर तेणं न संथरे॥॥ (श्रवचूरिः) शय्यायां वसतौ नैषेधिक्यां स्वाध्यायजूमौ । यहा शय्यैव वासमजस निषेधान्नैषेधिकी तस्यां समापन्नो वा संप्राप्तः । गोचरे कपका दिछात्रमगदौ श्रयावदर्थमसंपूर्ण जुक्त्वा । णमलंकारे । यदि तेन जुक्तेन न संस्तरेन . यापयितुं समर्थः ॥२॥ (अर्थ.) तथा (सेजा के) शय्या एटले उपासराने विषे, अथवा (निसी हिआए के०) नैषेधिक्याम् एटले स्वाध्याय करवानी नूमिकाने विषे बेठेलो एवो साधु. (गोधरे के०) गोचरीने विषे ( समावन्नो के० ) प्राप्त थयो थको ( अयावयहा के०) अयावदर्थं एटले संयमनो निर्वाह करवाने जेटटुं जोश्ये तेट, पूरूं नहीं एवं (जुच्चा णं के०) नुक्त्वा एटले नोजन करीने (जश के०) यदि एटले जो (तेणं के०) तेटला आहारे करी (न संथरे के ) न संस्तरेत् एटले निर्वाहने पामे नहीं. अर्थात् कुधानो उपशम करी शके नहीं. ॥२॥ १ (दीपिका.) विशेषमाह । यदि आपको ग्लानादिर्वा तेन जुक्तेन न संस्तरेत् न यापयितुं समर्थः । तदा द्वितीयवेलामपि गोचरे नक्तपानं गवेषयेत् इत्यग्रिमगाथायाः संबन्धः। किंनूतः देपकादिः। सेजानिसी हिआए समावन्नो। शय्यायां वसतौ नैषेधिक्यां खाध्यायजूमौ । अथवा शय्यैवासमञ्जसनिषेधान्नैषेधिकी तस्यां समापन्नः सन्। किं कृत्वा अयावदर्थं नुक्त्वा न यावदर्थमपरिसमाप्तमित्यर्थः। वाक्यालंकारे॥॥ __ (टीका.) विधि विशेषमाह । सेज त्ति सूत्रम् । शय्यायां वसतौ नैपेधिक्यां वाध्यायनूमौ शय्यैव वासमंजसनिषेधान्नषेधिकी तस्यां समापन्नो वा गोचरे क्षपकादिः ..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy