SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने दितीय उद्देशः। ३३३ प्राणा गता निर्जीवं जातम् । अन्येत्वाचार्या इत्थं व्याख्यां कुर्वन्ति । अल्पशब्दाहिरसादि वा बहु प्रासुकं सर्वथा शुद्धं नातिहीलयेत्।अपि त्वेवं नावयेत्। यदेव इह लोका ममानुपकारिणः प्रयन्ति तदेव शोजनमिति । किंनूतमशनम् । मुधा लब्धं मन्त्रतन्त्रादिना अप्राप्तम् । किंनूतः साधुः । मुधाजीवी सर्वथा अनिदानजीवी । श्र. न्ये वदन्ति जात्यादिना न जीवी । एवं विधमशनादि दोषवर्जितं संयोजनादिदोषवर्जितं साधुर्जुञ्जीत ॥ एए ॥ (टीका.) एतनोजनं कि मित्याह । जप्पमं ति सूत्रम् । उत्पन्नं विधिना प्राप्तं नातिहीलयेत्सर्वथा न निन्देत् । अल्पमात्रमेतन्न देहपूरकमिति किमनेन । बहु वा असारप्रायमिति । वाशब्दस्य व्यवहितः संबन्धः। किंविशिष्टं तदित्याह । प्रासुकं प्रगतासु निर्जीवमित्यर्थः । अन्ये तु व्याचदते, अल्पं वा । वाशब्दाहिरसादि वा । बहुप्रासुकं सर्वथा शुद्धं नातिहीलयेदिति । अपि त्वेवं जावयेत् । यदेवेह लोका ममानुपकारिणः प्रयठन्ति तदेव शोजनमिति । एवं मुधालब्धं कोंटलादिव्यतिरेकेण प्राप्त मुधाजीवी सर्वथा अनिदानजीवी । जात्याद्यनाजीवक इत्यन्ये । जुञ्जीत दोषवर्जितं संयोजनादिरहितमिति सूत्रार्थः ॥ एए॥ उलहान मुहादाई, मुदाजीवी वि दुल्लदा॥ मुदादाई मुहाजीवी, दो वि गति सुग्गइंति बेमि ॥ १० ॥ पिमेसणाए पढमो उद्देसो सम्मत्तो॥१॥ _ (अवचूरिः) उर्लना एव मुधादातारः । मुधाजी विनोऽपि उर्लनास्तथाविधचेलकवत् । अमीषां फलमाह । मुधादातारो मुधाजी विनश्च डावप्येतौ गलतः सुगतिं सिद्धिगतिं कदाचिदनन्तरमेव कदाचिदेवलोकसुमानुष्यप्रत्यागमपरंपरया। ब्रवीमीति पूर्ववत् ॥ १० ॥ इति पिएसैषणाध्ययने प्रथमोदेशकावचूरिः ॥१॥ . (अर्थ.) हवे, गुरुर्नु वचन कहे . ( मुहादाई के०) मुधादायी एटले प्रत्युपकार बुद्धिविना थाहार थापनारा एवा लोको ए संसारमाहे ( उवहार्ड के०) उर्लनाः एटले उर्लन . तथा ( मुहाजीवी वि के०) मुधाजीव्यपि एटले मुधा ए. टले मंत्रयंत्रादिक देखाड्या विना आहारना लेनारा पण (उसहा के) मुलनाः एटले उर्लन . ए (मुहादाई के०) मुंधादायी एवो श्रावक तथा (मुहाजीवी के०) मुधाजीवी एवो साधु ए ( दो वि के ) बन्ने जण ( सुगई के०) सुगतिं
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy