SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. मंथुकुम्मासनोजनं । मंथु बदरचूर्णादि । कुदमापाः सिझमाषाः । केचिन्छदन्ति कुट्माषा यवमाषाः ॥ ए७ ॥ (टीका.) किंच अरसं ति सूत्रम् । अरसमसंप्राप्तरसं हिंग्या दिजिरसंस्कृतमित्यर्थः। विरसं वापि विगतरसमतिपुराणौदनादि । सूचितं व्यञ्जनादियुक्तम् । असूचितं वा तसहितं वा। कथयित्वा श्रकथयित्वा वा दत्तमित्यन्ये। आई प्रचुरव्यञ्जनम् । यदि वा शुष्कं स्तोकव्यञ्जनं वा। किं तदित्याह । मन्युकुटमाषनोजनम् । मन्थु वदरचूर्णादि । कुदमाषाः सिझमाषाः । यवमाषा इत्यन्ये । इति सूत्रार्थः ॥ ए॥ · नप्पलं नाश् दीलिजा, अप्पं वा बढु फासुअं॥ मुहालई मुदाजीवी, मुंजिज्जा दोसवङिअं॥ एए॥ (श्रवचूरिः) उत्पन्नं विधिना प्राप्तं नातिहीलयेत्, अल्पं वा न देहपूरकमिति, बहु वासारणायं किमान ती । प्रासुकं निर्जीवं मुधालब्धं खटिकाचप्पटिकाव्यतिरेकेण मुधाजीवी न जात्याद्याजीवी जुञ्जीत संयोजनारहितम् ॥ एए ॥ (अर्थ.) ( उप्पमं के ) उत्पन्नं एटले सिद्धांतमां कहेली रीतप्रमाणे मलेलो जे पूर्वोक्त आहार तेने ( नाश्हीलिजा के०) नातिहीलयेत् एटले निंदे नहि, एज वात प्रकट कहे : ( अप्पं के० ) अल्पं एटले एमन अल्प होय तो कहे जे देहपूरक पण आहार मल्यो नथी, एथी शुं पूर्फ़ डवानुं ? अथवा ( बहु के) घणो होय, तो एम न कहे के, असार प्राय आहार मल्यो, तेथी झुं थाय ? ( फासुयं के०) प्रासुकं एटले. सूऊतो होय तेने निंदे नहीं. तेनुं कारण कहे जे, के ते आहार (मुहालझं के०) मुधालब्धं एटले मंत्रतंत्रादिक उपकार कीधा विना तथा माया आलाप विना मलेलो डे, माटे निंदे नहीं. बीजं कारण कहे डे के, ते साधु केवो ने तो के, (मुहाजीवी के०) मुधाजीवी एटले जात्यादिक देखाड्या विना आहारनो लेनार , तथा सर्वथा अनिदानजीवी बे, माटे श्राहारने निंदे नहीं. तो शुं करे ते कहे . ( दोसवजिअं के०) दोषवर्जितं एटले संयोजनादि दो परहित एवा श्राहार प्रत्ये (मुंजिका के०) मुंजीत एटले नोजन करे. ॥ एए ___ ( दीपिका.) एतनोजनं किमित्याह । एवं पूर्वोक्तमरसादिकमशनादि साधु - जीत । परं नाति हीलयेत् सर्वथा न निन्देत् । किनूतमशनम् । विधिना प्राप्तमपं नवेत् तदा नैवं ज्ञातव्यं वक्तव्यं वा । यत् किमेतददपमानं न देहपूरकमपि । तथा बहु वा असारप्रायं किमनेनासारेण । किंनूतमशनम् । फासुझं प्रासुकं यस्मात्
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy