SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१४ राय धनपतसिंघवदापुरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. अतिचारं एटले अतिचारने ( जहकमं के) यथाक्रमं एटवे अनुक्रमें (थानोश्त्ता के) आजोगयित्वा एटले जाणीने स्मरण करीने हृदयने विये स्थापे. ॥जए॥ (दीपिका.) ततः किं कुर्यादित्याह । साधुः कायोत्सर्गस्थः तमतिचारं हृदये स्थापयेत्।किंनूतमतिचारम् । निःशेषम् । यथाक्रमं परिपाट्या। किं कृत्वा । तत्र कायोत्सर्गे श्रानोगयित्वा ज्ञात्वा । कुत्रेत्याह । गमनागमनयोः । गमने गलत यागमन आगतः। पुनः नक्तपानयोः नक्ते पाने च ॥ नए ॥ (टीका.) अनोश्त्ता णं ति सूत्रम् । तत्र कायोत्सर्गे आनोगयित्वा ज्ञात्वा निः. शेषमतिचारं यथाक्रमं परिपाट्या। केत्याह । गमनागमनयोश्चैव । गमने गठत थागमन आगबतो योऽतिचारः। तथा जक्तपानयोश्च । नक्ते पाने च योऽतिचारः। तं संयतः साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः ॥ ७ ॥ जअप्पन्नो अणुविग्गो, अवखित्तेण चेअसा॥ आलोए गुरुसगासे, जं जदा गहिअंनवे॥ ए॥ _(अवचूरिः) विधिनोत्सारिते च तस्मिन् रुजुप्रज्ञोऽनुद्विग्नः । तुदादिजयात्प्रशान्तः । अव्यादिप्तेन चेतसा आलोचयेगुरुसकाशे । गुरोर्निवेदयेदिति नावः। यदशनादि यथा येन प्रकारेण हस्तप्रदानादिना गृहीतं नवेत् ॥ ए० ॥ (अर्थ.) पठी, ( उकुप्पन्नो के० ) रुजुप्रज्ञः एटले रुजु ते सरल, कपटरहित एवी प्रज्ञा बुधि जेनी एवो, तथा (अणुव्वग्गो के) अनुछिन्नः एटले जेने उद्विग्नपणुं, व्यग्रपणुं नथी एवो ते पूर्वोक्त साधु ( अबरिकत्तेण के० ) अव्यादिप्तेन एटले जेने विदेप ते चंचल पणुं नथी, एवा (चेअसा के) चेतसा एटले अंतः. करणे करी (गुरुसगासे के०) गुरुसकाशे एटले गुरुनी समीपे (आलोए के) आलोचयेत् एटले आलोचे, कहे. शुं कहे तो के, (जं के०) यत् एटले जे आहारादिक (जहा के०) यथा एटले जे प्रकारे ( गहिरं के०) गृहीतं एटले वहोस्खु (नवे के ) जवेत् एटले होय ते सर्व गुरुनी पासें आलोचे.॥ ए॥ ( दीपिका.) कायोत्सर्गे पारिते च किं कुर्यादित्याह । साधुरशनादि यथा येन प्रकारेण हस्तप्रदानादिना गृहीतं नवेत्, तशुरुसमीपे आलोचयेजुरोनिवेदयेदितिनावः । केन । एवं विधेन चेतसा । किंजूतेन चेतसा । अवस्कित्तेण अव्यादिन अन्यत्र उपयोगमगछता। किंतः साधुः । झजुप्रज्ञः अकुटिलमतिः । पुनः किंनूतः साधुः । अनुछिन्नः सर्वत्र कुदादिजयात् प्रशान्तः॥ ए ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy