SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । ३१३ (श्रवचूरिः) विनयेन नैषेधिकीनमःदमाश्रमणेज्योञ्जलिकरणलक्षणेन प्रविश्य वसतिमिति सकाशे गुरोर्मुनिः पथिकामादाय तत्सूत्रं पठित्वा आगतश्च गुरुसमीपं प्रतिकामेत् कायोत्सर्ग कुर्यादिति ॥ ७ ॥ (अर्थ.) पली; (मुणी के ) मुनिः एटले संयमी साधु ( विणयेण के) विनयेन एटले; निसिही केहवी, करांजलि रचीने 'नमः दमाश्रमणेभ्यः' एम केह, ए रूप जे विनय ते विनय करी उपासराने विषे (पविसित्ता के०) प्रविश्य एटले प्रवेश करीने (गुरुणो के० ) गुरोः एटले गुरुना ( सगासे के०) सकाशे एटले समीप जागमां (शरियाव हियं के०) रियापथिकां एटले झरियाव हियाए ए सूत्रने (आयाए के) आदाय एटले पठन करीने पढ़ी (आग के ) आगतः एटले गुरुनी पासे प्राप्त थयो थको (पडिकमे के.) प्रतिक्रामेत् एटले कायोत्सर्ग करे. ॥ ७ ॥ (दीपिका ) ततः पश्चात्किं कुर्यादित्याह । साधुस्तत्र आगतो गुरुसमीपं प्रतिकामेत् कायोत्सर्ग कुर्यात् । किं कृत्वा । गुरुससगासे शरियावहिरं आयाय गुरुसमीपे ापथिका "श्वामि पडिकमिज" इत्यादि पाउरूपां आयाय पठित्वा । पुनः किं कृत्वा। विणएण पविसित्ता। पूर्व पिएकं विशोध्य बहिर्विनयेन नैषेधिकीनमःदमाश्रमणेज्योऽजखिकरणलक्षणेन । वसतिमिति शेषः । प्रविश्य ॥ ७ ॥ (टीका.) तत ऊर्च विणएण त्ति सूत्रम्। विशोध्य पिएक बहिर्विनयेन नैषेधिकीनमःदमाश्रमणेच्योऽञ्जलिकरणलक्षणेन प्रविश्य वसतिमिति गम्यते । सकाशे गुरोः मुनिर्गुरुसमीप इत्यर्थः । ापथिकामादाय “श्वामि पडिक्कमिजं - रियावहियाए” इत्यादि पवित्वा सूत्रम् । आगतश्च गुरुसमीपं प्रतिक्रामेत्कायोत्सर्ग कुर्यादिति सूत्रार्थः॥ ॥ . अानोश्त्ता ण नीसेसं, अश्आरं जहक्कम ॥ गमणागमणे चेव, नत्ते पाणे च संजए ॥ नए॥ (अवचूरिः) तत्र कायोत्सर्ग आजोगयित्वा ज्ञात्वा निःशेषमतीचारं यथाक्रमं गमनागमनयोश्चैवं नक्तपानयोश्च संयतः कायोत्सर्गस्थो हृदि स्थापयेत् ॥ ए॥ (अर्थ.) आजोश्त्ता णमिति. पनी ( संजए के० ) संयतः एटले ते पूर्वोक्त साधु काउसग्गने विषे रह्यो थको (गमणागमणे के०) गमनागमनयोः एटले जतां अने आवतां उपजेला (चेव के) वली (त्नत्तपाणे के०) नक्तपानयोः एटले नात पाणी वोहोरतां उपजेला (नीसेसं के०) निःशेषं एटले संपूर्ण (अश्यारं के०) ४०
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy