SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ दशवकालिके पञ्चमाध्ययनम् । ३०७ एटले श्वा नहीं बता पण आपनारना आग्रहथी अथवा (. विमणेण के ) विमनस्केन एटले मन ठेकाणे नहीं होवाथी (पडिलिकं हुज के) प्रतीवितं नवेत्। एटले ग्रहण कहुं होय तो (तं के०) ते जल ( अप्पणा के ) आत्मना एटले पोते (ण पिबे के०) न पिबेत् एटले पिए नहि. तथा (अन्नस्स वि के) अन्यस्यापि एटले बीजाने पण (नो दावए के०) न दापयेत् एटले अपावे नहीं. कारण ते पीवा. योग्य नथी. ॥ ७० ॥ (दीपिका.) अथ अकामादिना कदाचित् तदत्यम्लादिकं गृहीतं तदा को विधिस्तदाह । एवं विधमत्यम्लादि साधुना कदाचित् अकामेन आग्रहवशेन विमन- . स्केन अन्यचित्तेन प्रतीछितं गृहीतं नवेत् । तदापि तत् साधुन पिबेत् कायस्यापकारक मिति अनाजोगधर्मश्रद्धयापि नापि । अन्येच्यो दापयेत् । रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थ दापनग्रहणम् । इह च श्यं नावना । सबब संजमं संजमा अप्पाणं चेव रस्किजा इति ॥ ७॥ (टीका.) आस्वादितं च सत्साधुप्रायोग्यं चेनह्यत एव नो चेदग्राह्यम् । तं च त्ति सूत्रम् । तच्चात्यम्लादि नवेदकामेन उपरोधशीलतया विमनस्केनान्यचित्तेन प्रतीप्सितं गृहीतम् । तदात्मना कायापकारकमित्यनाजोगधर्मश्रध्यान पिबेत् ।नाप्यन्येच्यो दापयेत् । रत्नाधिकेनापि खयं दानस्य प्रतिषेधज्ञापनार्थ दापनग्रहणम् । इह च सबब संजमं संजमा अप्पाणमेवेत्यादि नावनयेति सूत्रार्थः ॥॥ एगंतमवक्कमित्ता, अचित्तं पडिलेदिआ॥ जयं परिहविजा, परिहप्प पडिकमे ॥१॥ (श्रवचूरिः) अस्यैव विधिमाह । एकान्तमवक्रम्याचित्तं दग्धप्रदेशादि प्रत्युपेय चनुषा प्रमृज्य च रजोहरणेन स्थएिमलमिति गम्यम्। यतं परिष्ठापयेत् । विधिना त्रि. वाक्यपूर्वं व्युत्सृजेत् । प्रतिष्ठाप्य वसतिमागतः प्रतिकामेदीर्यापथिकीम् ॥१॥ ' (अर्थ.) त्यारे ते साधु पोते पीये नहि, अने बीजाने आपे नहि, ते पाणीनुं शुं करे ते कहे . एगंतमिति ( एगंतं के ) एकांतस्थानके ( अवकमित्ता. के) श्रवक्रम्य एटले जश्ने तथा (अचित्तं के०) जीवरहित जग्याने ( पडिलेहिया के०) प्रतिलेख्य एटले दृष्टिए करी जोश्ने तथा रजोहरणेकरी पडिलेहीने (जयं के०) यतं एटले शीघ्रताथी नहि, पण जयणाए करी (परिविजा के०)
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy