SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ३०६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. जोग्यं ततो ग्रहीष्ये । मा मे मम अत्यम्लं पूति तृषापनोदाय न श्रलं समर्थ । ततः किभनेन अप्रयोजनेनेति । तत अस्वादितं सच्च तत्साधुयोग्यं चेनवति तदा गृह्यत एव नो चेत्तदाग्राह्यम् ॥ ७ ॥ (टीका.) तच्चैवं योवं ति सूत्रम् । स्तोकमास्वादनाथ प्रथमं तावत् हस्ते देहि मे। यदि साधुप्रायोग्यं ततोग्रहीष्ये । मा मे अत्यम्ल पूति नालं तृडपनोदाय । ततः किमनेनानुपयोगिनेति सूत्रार्थः ॥ ७ ॥ तं च अचंबिलं पूयं, नालं तिन्हं विणित्तए॥ दितिअंपडिभाइके, न मे कप्प३ तारिसं ॥ ए॥ ... (अवचूरिः) तं च । नालं तृष्णापनोदाय ॥ sए ॥ (अर्थ.) माटे तं च इति. (तं के ) तत् एटले ते ( अच्चं विलं के०) अत्यम्लं एटले अतिशय खाटुं अथवा (पूयं के) पूतं एटले कोयु एवं जल (तिन्हं विणित्तए के) तृष्णां विनेतुं एटले तृषानुं निवारण करवाने अर्थे (नालं के) समर्थ नयी. एवा पाणीने (दितिरं के०) ददतीं एटले आपनारी एवी श्राविकाने ( पडिआश्के के० ) प्रत्याचदीत एटले कहे के, मने तेवू असूक्तुं पाणी कल्पे नहि.॥ उए । (दीपिका.) अश्य कदाचित् स्त्री तदत्यम्लमपि ददाति तदा तां ददती प्रति साधुः किं वक्ति तदाह । तच अत्यम्दं पूति न अदं समर्थं तृष्णां विनेतुं ततो ददती प्रति वक्ति न मम कल्पते तादृश मिति ॥ ए॥ - (टीका.) तं च त्ति सूत्रम् । सुगमम् ॥ ए॥ लं च होऊ अकामेणं, विमणेण पडिबिअं॥ तं अप्पणा न पिबे, नो वि अन्नस्स दावए ॥७॥ (अवचूरिः) तच्चात्यम्लादि नवेदकामेनोपरोधशीलतया विमनस्केनान्यचित्तेन प्रतीलितं गृहीतं तदात्मना कायापकारकमित्यनानोगधर्मश्रख्या न पिबेत्। नाप्यन्येन्यो दापयेत् । रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधझापनार्थ दापनग्रहणमिति॥॥ (अर्थ.) पूर्वोक्त जल कदाचित् देनार श्राविकाए आग्रहपूर्वक साधुने वहोराव्यु तो तेनुं शुं करवू ते कहे . तं च इति. वली कदाचित् ते संजमी साधुए (तं के) तत् एटले उपर कहेढुं एबुं अत्यम्लादि जल (अकामेणं के०) अकामेन
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy