SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ .. दशवैकालिके पञ्चमाध्ययनम् । ३०३ वयं के) उच्चावचं, एटले जेने केशरादिकनो सुगंध ते अाखवाणी, साखरवाणी प्रमुख अने अवच ते जेने सारो गंध अथवा वर्ण नथी एवं कांजीतुं पाणी विगेरे (पाणं के०) पानं एटले पीवानो पदार्थ, (अडवा के) अथवा (वारधोअणं के) गोलनो घडो धोश्ने काढीनाखेतुं पाणी, सेलडीने रसें खरड्या घडा, धोवण, अथवा थाली प्रमुख, धोवण, अथवा (संसेश्मं के) संस्वेदजं एटले कथरोटनुं धोयण ले. तथा (चाउलोदगं के०) तंडुलोदकं एटले चोखानुं धोयण ते ( अहुणाधो के०) अधुनाधौतं एटले तत्कालनुं धोएबुं जेनो फरस परिणम्यो नयी तेवा पीवाना पदार्थने पूर्वोक्त साधु ( विवङाए के) विवर्जयेत् एटले विवशेषे करी वर्जे. ॥ ५ ॥ . (दीपिका.) उक्तोऽशन विधिः। अथ पानविधिमाह । एवं विधं पानं गृह्णीयात्।किविधं पानम्। तथैव उच्चावचं तथैव यथाअशनमुच्चावचम्। उच्चं वर्णाद्युपेतं जादापानादि अवचं वर्णादिहीनं प्रत्यारनालादि । अथ वा वारकधावनं गुडघटधावनादि धान्यस्थालीदालनादि संस्वेदजं पिष्टोदकादि । एतत् अशनवत् उत्सर्गापवादाज्यां साधुर्यहीयात् इति वाक्यशेषः । तन्मुलोदकमधुनाधौतमपरिणतं साधुर्विवर्जयेत् ॥ ५ ॥ - (टीका.) उक्तोऽशन विधिः । सांप्रतं पानविधिमाह । तहेव त्ति सूत्रम् । तथैव यथाशनमनन्तरमुच्चावचं तथा पानमुच्चं वर्णाद्युपेतं प्रादापानादि । अवचं वर्णादि हीनं प्रत्यारनालादि । अथवा वारकधावनं गुडघटधावनमित्यर्थः। संस्वेदजं पि..ष्टोदकादि । एतदशनवपुत्सर्गापवादान्यां गृह्णीयादिति वाक्यशेषः । तन्मुलोदकमहिकरकं अधुनाधौतमपरिणतं विवर्जयेदिति सूत्रार्थः ॥ ५ ॥ ___जं जाणेऊ चिरा धोयं, मईए दंसणेण वा ॥ - पडिपुचिकण सुच्चा वा, जं च निस्संकिअं नवे ॥६॥ ' (अवचूरिः) अत्रैव विधिमाह । यजानीयात्तन्छुलोदकं चिराझौतम् । कथम् । मत्या दर्शनेन वा। वाशब्दश्चकारार्थः। सूत्रानुसारमत्या दर्शनेन च वर्णापरिणतेन । प्रतिपृव्य श्रुत्वा च तत्प्रतिवचः यच्च निःशङ्कितं तत् गृह्णीयादिति शेषः ॥ ६ ॥ - (अर्थ.) वली (जं के ) यत् एटले जे चोखानुं पाणी ( चिराधोअं के) चिरधौतं एटले घणी वखतनुं धोयुं जे एम ( जाणिज के० ) जानीयात् एटले जाणे. शाथी जाणे तो के, (मए के) मत्या एटले पोतानी सूत्रानुसारी बुद्धिए करी (वा के०) अथवा (दसणेण के०) दर्शनेन एटले प्रत्यद दृष्टिए करी, (वा के)
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy