SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ३० राय धनपतसिंघ बदाउरका जैनागमसंग्रद, नाग तेतालीस-(४३)-मा. तेंऽकं तेंजुरुकीफलम् । बित्वमिनुखएममिति च प्रतीते । शाल्मलिं वा वह्यादिफलिं वा। वाशब्दस्य व्यवहितः संबन्ध इति सूत्रार्थः ॥ ३ ॥ अप्पे सिनोअपजाए, बहुप्नियधम्मिए ॥ दितिअं पडिआइरके, न मे कप्पश् तारिसं॥७॥ (अवचूरिः) अत्रैव दोषमाह । अल्पं स्यानोजनजातम् । बहूतनधर्मकम् । एतत् ददतीम् ॥ ७ ॥ (अर्थ.) तथा (नोअणजाए के०) नोजनजातं एटले जे पदार्थमां खावायोग्य नाग जे जे ते (अप्पे के ) अस्पं एटले थोडो (सिआ के) स्यात् एटले होय, अने ( बहु जलिय धम्मिए के) बहूतनधर्मकं एटले नांखवा योग्य पुजल घणा । एवो धर्म ते खन्नाव जेनो एवा अर्थात् खाएं थोडं अने पर घj जेमां, एवा फलादिकने (दितिशं के०) ददतीं एटले आपनारी एवी श्राविकाने ( पडिआश्के के ) प्रत्याचदीत एटले परिहरे, वर्जे, ते एवीरीतें के, (न मे कप्पर तारिसं के०) मने तेवू असूक्तुं अन्नपान खपतुं नथी. ॥ ॥ (दीपिका.) एतहणे दोषमाह । बहुअहिअपुग्गलादिके नदिते सति अल्पं स्यात् जोजनजातं तथा एतत् बहूतनधर्मकं च । यतश्चैवं ततो ददती प्रति साधुवैदेत् न मम कल्पते तादृशमिति ॥४॥ (टीका.) अत्रैव दोषमाह । अप्पत्ति सूत्रम् । अल्पं स्यानोजनजातमत्रापि तु बहूतनधर्मकमेतत् । यतश्चैवमतो ददती प्रत्याचदीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ४ ॥ तदेवुच्चावयं पाणं, अज्ज्वावारधोअणं ॥ संसेश्मं चाललोदगं, अढणाधोअं विवङाए ॥ ज्य ( अवचूरिः ) उक्तोऽशन विधिः संप्रति पानविधिमाह । तथैव यथाशनमुचावचम् । जच्चं वर्णाद्युपेतं बादापानादि अवचं वर्णादिहीनं प्रत्यारनालादिकम् । अथवा वारकधावनं गुडघटधावनम् । अथवा धान्यस्थालीदालनायपि । संस्वेदजं पिष्टोदकादि । एतदशनवउत्सर्गापवादान्यां गृह्णीयादिति शेषः । तन्दुलोदमधुनाधौतमपरिणतं विवर्जयेत् ॥ ५ ॥ (अर्थ.) अहिंसुधी अन्न लेवानो विधि कह्यो, हवे पाणी लेवानो विधि कहे ऐ तहेव त्ति (तहेव के०) तथैव एटले जेम अन्न लेवानो विधि कह्यो, तेमज (उच्चाः,
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy