SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके पञ्चमाध्ययनम् । शशण्य दिनेति नावः ४ एवं उस्सि चिया निस्सिंचिया उत्सिच्य अतितृतात् जनननयेन ततो वा दानार्थं तीमनादि निषिच्य तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजनेन दद्यात् उद्वर्तनायेन वाहितमुदकेन निषिच्य दद्यात् ५ एवं वत्तिच्या उखारिया अपवर्त्यतेनैव निनितेन जाजनेन अन्येन वा दद्यात् तथा अवतार्य दाहज्यादानार्थं वा दद्यात् । तत् अन्यच्च साधुनिमित्तयोगे न कल्पते ॥ ६३ ॥ 1 ( टीका. ) एवं उस्सिक्कियत्ति । यावनिकां ददामि तावन्मानू द्विध्यास्यतीत्युत्सिच्य दद्यादेवं सक्किया वसतिदाहयाल्मुकान्युत्सार्येत्यर्थः । एवं उकालिया पंजा लिया उज्ज्वाल्यार्ध विध्यातं सकृदिंधनप्रदेपेण । प्रज्वाय पुनः पुनः । एवं निवाविया निर्वाप्य दाहनयादेवेति जावः । एवं उस्सिंचिया निस्सिंचिया । उत्सि - - च्यातिताडुपनजयेन ततो वा दानार्थं तीमनादीनि निषिच्य तद्भाजनाऊ हितं द्रव्यमन्यत्र जाजने तेन दद्यात् । उद्वर्तननयेन वा हितमुदकेन निषिच्य । एवं वित्तिया यारिया | अपवर्त्य तेनैवाग्निनिक्षिप्तेन नाजनेनान्येन वा दद्यात् । तथा अवतार्य दाहनयाद्दानार्थं वा दद्यात् । अत्र तदन्यच्च साधुनिमित्तयोगे न कल्पते ॥ ६३ ॥ तं नवे त्तपाणं तु, संजयाण कपित्र्यं ॥ दितियं पडियारके, न मे कप्पड़ तारिसं ॥ ६४ ॥ ( अवचूरिः ) तं० पूर्ववत् ॥ ६४ ॥ (अ.) तो तेव्रं अन्नपान साधुने कल्पे नहीं. माटे ते अन्नपान आपनारी श्राविकाने पूर्वोक्त साधु ' मने तेवुं कल्पे नहि' एम कहे. ॥ ६४ ॥ ( दीपिका.) कदाचित् पूर्वोक्तप्रकारेण तादृशं काचिद्ददाति । तदा तां प्रति साधुः किं कथयेदित्याह । पूर्ववत् ॥ ६४ ॥ ( टीका. ) तं वेत्ति सूत्रम् । पूर्ववत् । गोचराधिकार एव गोचरप्रविष्टस्य ॥६५॥ हुक कठं सिलं वा वि, इट्ठालं वा वि एकया ॥ ववि संकमाए, तं च होऊ चलाचलं ॥ ६५ ॥ (अवचूरि.) गोचराधिकार एव गोचरप्रविष्टस्य यवेत्तदाह । जवेत्काष्ठं शिला वापि इष्टकाशकलमेकदा एकस्मिन्काले प्रावृमादौ स्थापितं संक्रमार्थं तच्च नवेच्चलाचलमप्रतिष्ठितम् ॥ ६५ ॥ ( अर्थ. ) हुआ इति । तथा ( कटं के० ) काष्ठं एटले काष्ठ, ( वा के० ) अथवा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy