SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ शए। राय धनपतसिंघ बढाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. (अवचूरिः) तं ॥ ६ ॥ (अर्थ. ) (तु के० ) तो तेवू असूफतुं अन्नपान साधुने कल्पे नहीं, माटे तेवा अन्नपानने आपनारीश्राविकाने पूर्वोक्त साधु कहे जे ते अन्नपान मने कट्पे नहि॥६॥ (दीपिका.) तदा ददती प्रति साधुः किं वदे दित्याह । पूर्ववत् ॥ ६ ॥ (टीका.) तं नवेत्ति सूत्रम् । तद्भवेन्नक्तपानं तु संयतानामकल्पिकमतो ददती प्रत्याचदीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ६ ॥ एवं जस्सिक्किया, उसकिया, उकालिआ, पजालिआ, निवाविया, जस्सिचिया, निस्सिचिया, नेवत्तिया, यारिया दए ॥१३॥ (अवचूरिः) यावनिदां दास्यामि तावविध्यास्यतीत्युस्सिच्य अवसl दाहनयात् उन्मुकान्युत्सार्य उज्ज्वाल्यार्धविध्यातं सकृधःदेपेण प्रज्वाल्य पुनः पुनः दाहनयादेव उत्सिच्यातिनृताउज्जननयेन ततो वा दानाथ तीमनादि निषिच्य तन्नाजनाअहितं अव्यमन्यत्र जाजने तेन दद्यात् उतननीत्या वाहितमुदकेन निषिच्य अपवर्त्य तेनैवामिनि दिन नाजनेनान्येन वा दद्यात् अवतार्य दाहजयादानार्थ वा तदन्यच्च साध्वर्थयोगे न कल्पते. ॥.६३ ॥ . (अर्थ. ) ( एवं के) एमज कोश् श्राविका ( जस्सि किया के ) जत्सिच्य एटले चूलामांहे इंधण नाखीने अथवा (जैस्स किया के०) अवसl एटले अधिक बलवानी नीतिथी इंधण चूलामांथी पानं काढी लश्ने अथवा (उजालिआ के) उज्ज्वाट्य एटले थोडा इंधण नाखीने किंवा (पजालिया के०) प्रज्वाट्य एटले घणां इंधणां नाखीने अथवा ( निवाविया के) निर्वाप्य एटले अन्नादिक दाऊवाना जयथी अनि उन्हवीने अथवा ( जस्सिचित्रा के०) उत्सिच्य एटले उजरावाना जयथी कांश्क अन्न काढीने अथवा (निस्सिचित्रा के०) निषिच्य एटले उन्नराएं जाणी तेमाहे पाणी बाटीने किंवा ( उवत्तिया के) अपवर्त्य अग्निउपरतुं अन्न अन्यपात्रमा नाखीने अथवा (उयारिआ के०) अवतार्य एटले दाहना जयथी वासण हेठे उतारीने साधुने (दए के०) वोहोरावे ते न कल्पे. ॥ ३ ॥ (दीपिका.)पुनः कीदृशं अशनादि न गृह्णीयात् इत्याह । एवं जस्सिक्किाइति।यावनिदां ददामि तावत् मानूद्विध्यासतीत्युत्सिच्य दद्यात् १ एवं उस्सक्किा इति अवसl अ पिदाहनयात् जदमुकानि उत्सार्य इत्यर्थः । एवं उमाविया पजालिआ उज्ज्वाट्य अ.वेध्यातं सकृर्दिधनप्रदेपेण ३ प्रज्वाव्य पुनः पुनः एवं निवाविआ निर्वाप्य दाहनया
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy