SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ शएश राय धनपतसिंघवदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा.. तं नवे जत्तपाणं तु, संजयाण अकप्पियं॥ दितिअं पडिआइके, न मे कप्प३ तारिसं ॥ ॥ (अवचूरिः) तं नवे इत्यादि स्पष्टम् ॥ ७॥ (अर्थ.) (तु के० ) पुनः (तं जत्तपाणं के०) तनक्तपानं एटले तेवू असूफतुं अन्नपान (संजयाण केa) संयतानां एटले संयमी साधुने (अकप्पियं के०) अकदिपकं एटले अकल्पनीक असूफतुं , माटे तेवा अन्नपानने (दितियं के०) ददतीं एटले आपनारी एवी श्राविकाने, एवी रीतें (पडिआश्के के०) प्रत्याचक्षीत एटले कहे, जे मने ते कल्पे नहि. ॥ ५७ (दीपिका.) तं नवे जत्ता व्याख्या पूर्ववत् ॥ ७ ॥ .. (टीका.) तं नवेत्ति सूत्रम् । तादृशं जक्तपानं तु संयतानामकल्पिकं यतश्चैवमतो दतती प्रत्याचदीत न मम कल्पते तादृशमेवं सूत्रार्थः॥ ५ ॥ असणं पाणगंवा वि, खाइमं साश्म तदा ॥ उदगंमि दुऊ निस्कित्तं, जत्तिंगपणगेसु वा ॥५॥ (अवचूरिः ) उदके जवेन्निदिप्तमुत्तिंगपनकेषु वा कीटिकानगरादिषुचेत्यर्थः॥५॥ (अर्थ.) असणमिति । (पूर्वार्धनो अर्थ पूर्ववत् जाणवो.) तथा अशनादि चतुविध अन्नपान (उदगंमि के०) उदके एटले जलने विषे (वा के०) अथवा (उत्तिंगपणगेसु के०) कीडी प्रमुखना नगरपर (निरिकत्तं के०) निक्षिप्तं एटले मूक्युं एवं (हज के) जवेत् एटले थाय. उदकमा निक्षेप करवो तेना बे द बे. एक अनंतरनिदेप अने बीजो परंपरा निदेप. ॥ ५५ ॥ - (दीपिका.) पुनः कीदृशं न गृह्णीयात् इत्याद । अशनं पानकं वापि खायं स्वायं तथा यदि उदके सचित्तपानीयोपरि अथवा उत्तिंगपनकेषु कीटिकानगरेषु निक्षिप्त जवेत् । तदा साधुन गृह्णीयात् ॥ ५॥ (टीका.) तथा असणं ति सूत्रम् । अशनं पानकं वापि खाद्यं खाद्यं तथा उदके लवेनिहितमुत्तिंगपनकेषु वा कीटिकानगरोसीषु वेत्यर्थः । उदय निस्कित्तं दुविहं । अणंतरं परंपरं च । अणंतरं. एवणीतपोग्गलियमादि । परोप्परं जलघमोवरि जायण हं दधिमादि । एवं उत्तिंगपणएसु जावनीयमिति सूत्रार्थः ॥ २५ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy