SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । . .शएर कोने वास्ते ए आहार तैयार कस्यो , तथा ( केण वा कडं के) केन वा कृतं एटले कोणे ए अन्नपान तैयार कखु जे. एम पूरीने ते श्राविकाना वचन उपरथी ते अन्नपान (निस्संकिअं के) निःशंकितं एटले उजमादि शंकारहित , अतएव (सुझं के०) निर्दोष बे एवं (सुच्चा के०) श्रुत्वा एटले सांजलीने (पडिगाहिज के) प्रतिगृह्णीयात् एटले ग्रहण करे. ॥ ५६ ॥ (दीपिका.)अथ नजमादिदोषस्य संदेहदूरीकरणाय उपायमाह। संयतः साधुः शुद्धमशनादि निर्दोषं सत्प्रतिगृह्णीयात्।कथम् पूर्व तत्स्वामिनं कर्मकरं वा से तस्य अशनादेः शङ्कितस्य उजमं तनिष्पत्तिरूपं पृछेत् । यथा कस्यार्थमेतत्केन वा कृतम् एतत् । ततः किं कृत्वा । इति तहचः श्रुत्वा । इतीति किम् । न जवदर्थमिदमशनादि कृतं । किंतु अन्यार्थमिति निःशंकितं शंकारहितम् ॥ ५६ ॥ । .. (टीका.) संशयव्यपोहायोपायमाह । उग्गमं ति सूत्रम् । उमं तत्प्रसूतिरूपम् से तस्य शङ्कितस्याशनादेः पृछेत् तत्स्वामिनं परिचरं वा । यथा कस्यार्थमिदं केन वा - कृतमेतदिति । श्रुत्वा तच्चो न नवदर्थं किंत्वन्यार्थमेवंनूतं निःशङ्कितं शुद्धं सत्तहजुत्वादिनावगत्य प्रतिगृह्णीयात्संयतो विपर्ययग्रहणे दोषादिति सूत्रार्थः॥ ५६ ॥ असणं पाणगं वा वि, खाश्मं साइमं तदा ॥ पुप्फेसु दुऊ जम्मीसं, बीएसु हरिएसु वा ॥५॥ (अवचूरिः) पुष्पैर्जातिपुष्पादिनिः नवेत्तैरुन्मिभं वीजैर्हरितैर्वा । तृतीयार्थे सप्तमी ॥५॥ (अर्थ.) असणमिति. वली (पूर्वार्धनो अर्थ पूर्ववत् जाणवो.) अशनादि चतुविध अन्नपान (पुप्फेसु के०) पुष्पैः एटले जाति पाटलादिक पुष्पोए करी (वा के०) अथवा (वीएसु के०) वीजैः एटले शालि प्रमुख धान्ये करी अथवा ( हरिएसु के०) हरितैः एटले पूर्वादिक हरितकाये करी ( उम्मीसं के०) जन्मिभं एटले अर्थात् ते पुष्पादिके करी संयुक्त एवं (हुज के०) नवेत् एटले होय. ॥ २७ ॥ (दीपिका.) पुनः कीदृशं न गृह्णीयात्तदाह।अशनं पानकं वापि खायं स्वायं तथा पुष्पैर्जातिपाटलादिनिव-जैहरितैर्वा यदि जन्मिनं नवेत्तदा संयतो न गृह्णीयात् ददती च किं वदेत्तदाह । दितियमिति ॥ ५७॥ ( टीका.) तथा असणं ति सूत्रम् । अशनं पानकं वापि खाद्यं वाद्यं तथा पुप्पैर्जातिपाटलादिनिः नवेऽन्मिभं वीजैहरितैवेति सूत्रार्थः ॥ ५ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy