SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २०४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. दगवारेण पिहित्र्यं, नीसाए पीढएण वा ॥ लोढे वा विलेवे, सिलेसेण वि केाइ ॥ ४८ ॥ (अवचूरिः) दकवारेणोदककुम्भेन, नीसाए निस्सारिकापेषण्या, पीठकेन काष्ठपीठादिना, लोष्टकेन शिलापुत्रके, लेपेन मृल्लेपादिना श्लेषेण वा केन चिजातु सिक्यादिना पिहितम् ॥ ४५ ॥ ( अर्थ. ) वली केवो खाहार न लेवो ते कहे बे. दगवारेण चि. ( दगवारेण के० ) दकवारेण पटले पाणीना घडाए करी (पिहियां के०) पिहितं एटले ढांकेलु, (वा के० ) sarat (नीसाए के० ) निःसारिकया एटले पछरनी लीहाए करी, किंवा (पीढएण के० ) पीठकेन एटले बाजो करी वा ( लोढे के० ) लोष्टेन एटले नीसातरे करी ढांकेलुं (वा० ) अथवा (विलेवेण के० ) विलेपेन एटले मृत्तिकादिकना लेपे करी मुद्रा दइने जे श्रन्नपानना जाजननुं मोढुं बंध कस् बे एवं, किंवा (सिलेसेण वा के०) श्लेषेण वा एटले लाखे करी बीडेली मुद्रादिक होय, तथा कोठी प्रमुखे दाटो दीधो होय, पेटी प्रमुखे तालुं दीधुं होय, अथवा ( केण इ के०) केनचित् एटले कोइ पण वस्तुए करी . ढांक एवं अन्नपान साधुने बहोराववाने राखेलुं होय, तो ( ते न कल्पे.) ॥ ४५ ॥ ( दीपिका . ) पुनः कीदृशमाहारं न गृहीयादित्याह । यदशनादि जाजनस्थं दकवारेण पानीयकुम्जेन पिहितं स्थगितं जवेत् । तथा नीसाएत्ति निस्सारिकया पेawar, पीant काष्ठपीगदिना, लोढेन वापि शिलापुत्रकेण तथा लेपेन वा मृपादिना, श्लेषेण वा केनचितुसिक्थादिना पिहितं जवेत् ॥ ४५ ॥ ( टीका. ) किं च दगवारेण त्ति सूत्रम् । दकवारेणोदककुम्जेन पिहितं जाजनस्थं स्थगितम् । तथा नीसाएत्ति पेषण्या, पीठकेन वा काष्ठपीठादिना, लोढेन वापि शिलापुत्र तथा लेपेन मृलेपनादिना श्लेषेण वा केन चितु सिक्थादिनेति सूत्रार्थः ॥ ४५ ॥ तं च निंदिया दिका, समएडा एव दावए ॥ दितियं पडिच्याइके, न मे कप्पइ तारिंसं ॥ ४६॥ ( अवचूरिः ) तद्भाजनं स्थगितं लिप्तं सद्भियात् श्रमणार्थ दायकः ॥ ५६ ॥ ( अर्थ. ) तं चेति. ( तं के० ) तत् एटले ते ढांकेलु, लीपेलुं अथवा मुद्रित करेलुं एवं अन्नपानादिक जाजन ( समणा एव के० ) श्रमणार्थमेव एटले साधुज पण पोताने अर्थे नहीं. ( उनिंदिया के० ) उद्भिद्य एटले ते मुद्रा फोडी नाखीने अथवा ढांकण उघाडीने ( दावए के० ) दायक: एटले साधुने वहोरा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy