SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम्। श्३ (अर्थ.) (तं नवे इत्यादि गाथानो अर्थ पूर्ववत् जाणवो. तथापि तेनो नावार्थ अहिं लखिये बियें.) तेवू असूफतुं अन्नपान साधुने कल्पे नहीं. ॥४३॥ __ (दीपिका.) एवं दीयमानां स्त्रियं प्रति प्रत्याचदीत साधुः। किंवदे दित्याह । तन्नक्तपानं तु पूर्वोक्तं संयतानामकल्पिकमकल्पनीयम् । यतः कारणादेवं ततो ददती स्त्रियं प्रति प्रत्याचवीत वदेत् । न मम कल्पते तादृशमिति ॥ ५३॥ (टीका.) तं नवे त्ति सूत्रम् । तनवेन्नक्तपानं त्वनन्तरोदितं संयतानामकल्पिकम् । यतश्चैवमतो ददती प्रत्याचदीत न मम कल्पते तादृशमिति सूत्रार्थः॥४३॥ - नवे जत्तपाणं तु, कप्पाकप्पंमि संकिअं॥ दितिअं पडिआश्के, न मे कप्पर तारिसं ॥४४॥ - (श्रवचूरिः) यन्नवेङ्गक्तपानं तु कल्पाकल्पविषये शङ्कितं न विद्मः किमिदमुजमादिदोषयुक्तं किं वा नेत्याशङ्कास्पदीनूतम् । असति कल्पनिश्चये ददती प्रत्याचदीत न मे कल्पते तादृशमिति ॥४४॥ . (अर्थ.) जं नवे जत्तपाणं तु इति (जं के) यत् एटले जे (नत्तपाणं तु के०) जक्तपानं तु एटले अन्नपान (कप्पाकप्पंमि के) कल्पाकल्पे एटले कल्पे एवं डे के अकल्पनीक बे, अर्थात उजमादि दोषयुक्त बे, एवी (संकिअं के०) शं. कितं एटले शंकाए करी युक्त होय तो, तेने (दितिअं के) ददतीं एटले आपनारी एवी श्राविकाने (पडिआइके के) प्रत्याचक्षीत एटले ना कहे. केवीरीते ना कहे ते कहे . (न मेकप्प३ तारिसं के०) न मे कल्पते तादृशं एटले मने तेवू श्रनपान कल्पे नहि, एम कहे. ॥ ४ ॥ (दीपिका.) किं बहुना, उपदेशस्य सर्वरहस्यमाह । यन्नक्तपानं तु कल्पाकल्पयोः कल्पनीयाकल्पनीययोर्विषये शङ्कितं जवेद् न वयं विद्मः किमिदमुजमादिदोषयुक्तं किंवा नेति शङ्कास्थानं स्यात् । तदिनूतं कल्पनीयनिश्चयेऽजाते सति अशनादि दीयमानां स्त्रियं प्रति साधुरिति प्रत्याचहीतेति वदेत् । किम् । न मम कल्पते तादृशमिति॥४॥ (टीका.) किं बहुनेत्युपदेशसर्वस्वमाह । जंजवे त्ति सूत्रम् । यन्नवेशक्तपानं तु कल्पाकल्पयोः कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः । किम्। शङ्कितं न विद्मः किमिदमुन्मादिदोषयुक्तं किंवा नेत्याशङ्कास्पदीनूतम् । तदिनूतमसति कल्पनीयनिश्चये ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४४॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy