SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २६० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. (दीपिका.) किंच साधुः एवं विधम् । गृह मिति शेषः । आत्मना स्वयं नापवृणुयात् नोद्घाटयेत् । किंचूतं गृहम् । शाणीप्रावार पिहितम् । शाणी शणातसीववजा पटी।प्रावारः प्रतीतः । कम्बलादीनामुपलदणमेतत् । इत्यादिनिः पिहितं स्थगितम् । अलौकिकत्वेनचतदन्तर्गतजुजि क्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं हारस्थगनं न प्रेरयेत् । पूर्वोक्तदोषप्रसङ्गात् । किमविशेषतो नेत्याह । किं कृत्वा। अवग्रहमयाचित्वा गाढप्रयोजनेऽननुज्ञाप्य अवग्रहं विधिना धर्मलानमकृत्वा ॥ १७ ॥ ( टीका.) साणित्ति सूत्रम् । शाणीप्रावारपिहितमिति शाण्यतसीवक्वजा पटी। प्रावारः प्रतीतः। कम्बल्याद्युपलदणमेतत् । एवमादिजिः पिहितं स्थगितम् । गृहमिति वाक्यशेषः । आत्मना वयं नापवृणुयात् नोद्घाटयेदित्यर्थः । अलौकिकत्वेन तदन्तर्गतजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं द्वारस्थगनं न प्रेरयेन्नोद्घाटयेत्।पूोक्तदोषप्रसङ्गात् । किमविशेषेण । नेत्याह । अवग्रहमयाचित्वा आगाढप्रयोजनेऽननुज्ञाप्यावग्रहं विधिना धर्मलानमकृत्वेति सूत्रार्थः ॥ १७ ॥ गोअरग्गपविछो अ, वचमुत्तं न धारए॥ ोगासं फासुअं नच्चा, अणुन्नवित्र बोसिरे ॥१॥ (अवचूरिः) विधिशेषमाह । गोचराग्रप्रविष्टस्तु वर्गों मूत्रं न धारयेत् । पू. वमेव साधुना संज्ञाकायिकोपयोगं कृत्वा गोचरे प्रवेष्टव्यम् । अथ चेत्तत्र गतस्याबाधा स्यात् । तदा किं कार्यमित्यत आह । अवकाशं स्थमिदं ज्ञात्वानुज्ञाप्य च व्युत्सृजेत् ॥ १५ ॥ (अर्थ. ) वली ते साधु ( गोअरग्गपविठो के ) गोचरायप्रविष्टः एटले गोचरीविषे गयो तो ( वच्च के०) वर्चः एटले वडीनीतिने तथा ( मुत्तं के.) मूत्रं एटले लघुनीतिने (न धारए के) न धारयेत् एटले धारण करे नहीं. गोचरीए जतां प्रथमज पोताना आचारने अनुसरीने मलमूत्रोत्सर्ग करे, एम बता कदाचित् शरीरना धर्म स्वाधीन न होवाथी तेवो प्रसंग आवे तो ( फासुझं के) प्रासुकं एटले शुद्ध निरवद्य एवा (जंगासं के०) अवकाशं एटले स्थं मिलने (नचा के.) ज्ञात्वा एटले जाणीने वली (अणुन विश्र के) अनुज्ञाप्य एटले गृह... स्थादिकनी अनुज्ञा लश् (वोसिरे के०) व्युत्सृजेत् एटले मलमूत्रनो त्याग करे. ॥ १९॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy