SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ . दशवैकालिके पञ्चभाध्ययनम् । श्यए (दीपिका.) किंच साधुरेवंविधं कुलं न प्रविशेत्। किंनूतं कुलम् । प्रतिकुष्टं लोकनिषि; मलिनादि । विविधमपि निषिकमित्वरं सूतकयुक्तं, यावत्कथिकं च निषिद्धमनोज्यम् । कुतो न प्रविशेत् । शासनलघुत्वप्रसङ्गात् । पुनर्मामकमत्राहं गृहपतिर्माकश्चिन्मम गृहभागातु एतगृहं वर्जयेत्। कुतः नएमनादिप्रसङ्गात् पुनः अचिथत्तकुलं अप्रीतिकुलं यत्र प्रविशन्निः साधुनिर प्रीतिरुत्पद्यते न च निवारयति कुत श्चिन्निमित्तान्तरादेतन्न प्रविशेत्। तथा चिअत्तं कुलं पूर्वोक्ताविपरीतं कुलं प्रविशेत् । तदनुग्रहप्रसङ्गात् ॥१७॥ (टीका.) किंच पमिकुछ त्ति सूत्रम् । प्रतिकुष्टकुलं विविधमित्वरं यावत्कथिकं च । श्त्वरं सूतकयुक्तं यावत्कथिकमनोज्यम् । एतन्न प्रविशेबासनलघुत्वप्रसङ्गात् । मामकम् यत्राह गृहपतिर्मा मम कश्चिगृहमागछेत् । एतर्जयेत् । नएमनादिप्रसंगात्। अचित्रत्तकुलमप्रीतिकुलम् । यत्र प्रविशन्निः साधुचिरप्रीतिरुत्पद्यते । न च निवारयन्ति कुत श्चिन्निमित्तान्तरात । एतदपि न प्रविशेत तत्संक्वेशनिमित्तत्वप्रसङ्गात्। चिअत्तमचित्र. त्तविपरीतं प्रविशेत्कुलं तदनुग्रहप्रसङ्गादिति सूत्रार्थः ॥ १७ ॥ साणीपावारपिहिअं, अप्पणा नावपंगुरे॥ कवामं नो पणुल्लिजा, जग्गसि अजात्रा॥१७॥ (अवचूरिः) साणी अतसीवक्तजा पटी। प्रावार आबादनः। कम्बलाद्युपलक्षणमेतत् । एवमादिनिः स्थगितं । गृहमिति शेषः । अत्मना नापवृणुयात् नोद्वाटयेत् तदन्तर्गतजुजि क्रियादिकारिणां प्रवेषप्रसङ्गात् । कपाटं न प्रेरयेत् पूर्वोक्तदोषप्रसङ्गात् । से तस्यावग्रहमयाचित्वा विधिना धर्मलानमकृत्वेत्यर्थः ॥ १७ ॥ (अर्थ.) तथा गोचरी गएला साधु ( साणीपावारपिहिथं के०) शाणीप्रावारपिहितं एटले शाणी ते टाड पट्टीनो पडदो अने प्रावार ते कंबलादि तेणे करी पिहित एटले ढाकेलु एबुं जे गृह द्वार ते प्रत्ये (अप्पणा के) आत्मना एटले पोते (नावपंगुरे के) नापवृणुयात् एटले जघाडे नहीं. कारण के, ढाकेलुछार उघाडीने प्रवेश करवो ते लोकविरुध , वली तेथी घरमां जे माणस नोजनादि करता होय तेमने असंतोष थाय. तथा ( कवामं के) कपाटं एटले घरनुं कमाड जो बंध करेलुं होय, तो ते प्रत्ये (नो पणुविजा के) न प्रेरयेत् एटले उघाडे नहीं. तेथी पण पूर्वोक्त दोषज उपजेले. तथा ( जग्गहंसि अजाश्या के) अवग्रहमयाचित्वा एटले -' अवग्रह माग्याविना अर्थात् धर्मलान कस्या वगर प्रवेश करे नहीं. ॥ १७ ॥.....
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy