SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २४६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह भाग तेतालीस-(४३) मा. (टीका.) यथा चरेत्तथैवाह । पुरतो इति सूत्रम् । पुरतोऽग्रतो युगमात्रया शरीरप्रमाणया शकटोर्ध्वसं स्थितया । दृष्टयेति वाक्यशेषः । प्रेक्षमाणः प्रकर्षण पश्यन् । मही जुवं चरेद्यायात् । केचिन्नेति योजयन्ति । न शेषदिगुपयोगेनेति गम्यते । न प्रेदमाण एव । अपितु वर्जयन् परिहरन् वीजहरितानीति । अनेनानेकनेदस्य वनस्पतेः परिहारमाह । तथा प्राणिनो हीन्छियादीन् । तथोदकमकायम् । मृत्तिकां च पृथिवी. कायम् । चशब्दात्तेजोवायुपरिग्रहः । दृष्टिमानं त्वत्र लघुतरयोपलव्धावपि प्रवृत्तितो र. कणायोगान्महत्तरया तु देशविप्रकर्षणानुपलब्धेरिति सूत्रार्थः ॥ ३॥ वायं विसमं खाणुं, विजलं परिवज्जए॥ संकमेण न गबिज्जा, विङमाणे परकमे॥४॥ (अवचूरिः ) उक्तः संयम विराधनापरिहारः । आत्मसंयमविराधनापरिहारमाह। अवपातं गर्त्तादिरूपं, विषमं निम्नोन्नतं, स्थाएं कीलकं, विजलं विगतजलं कर्दमं परिवर्जयेत् । संक्रमेण जलग दिपरिहाराय पाषाणकाष्ठादिरचितेन न गछेत् । विद्यमाने पराक्रमे अन्यमार्गे । तदनावे कार्यमाश्रित्य यत्नेन तत्रापि गत् ॥ ४॥ (अर्थ.) हवे पोतानी अने संयमनी रदा कहे . पूर्वोक्त साधु (वायं के) अवपातं एटले गर्तादिक, (विसमं के) विषमं एटले उच्च नीच मार्गप्रत्ये ( खाएं के) स्थाणुं एटले ऊंचा उन्ना राखेला स्तंजने अथवा खीलाने, तथा ( विजलं के) विजलं एटले जेमां जल नथी एवा कादवने (परिवजाए के) परिवर्जयेत् एटले वर्जे, परिहरे. तेमज ( परकमे के०) पराक्रमे एटले अन्य मार्ग (विजमाणे के) विद्यमाने एटले विद्यमान होय तो ( संकमेण के ) संक्रमेण एटले नदी विगेरे उतरी जवा माटे जे काष्ठ पाषाणादिक राखे , पाज बांधे बे, तेने संक्रम कहियें, ते संक्रमे करी (न गबिजा के०) न गछेत् एटले गमन करे नहीं. ॥ ४ ॥ (दीपिका.) अथ आत्मसंयमयोध्योर्विराधनापरिहारमाह । साधुः एतत्सर्वं परिवर्जयेत् परिहरेत् । एतत्किमित्याह। अवपातं गर्तादिरूपं, विषमं नीचोन्नतस्थानं, स्थाणुमूर्ध्वकाष्ठं, विजलं विगतजलं कर्दमम् । पुनः साधुः संक्रमेण जलगांदिपरिहारार्थं पाषाणकाष्ठरचितेन कृत्वा न गछेत् । कथमात्मसंयमयोध्योर्विराधनायाः संजवात् । अपवादमार्गमाह । विद्यमाने पराक्रमे अन्यमार्गे सतीत्यर्थः । असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गछेत् ॥४॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy