SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ : : .. दशवकालिके पञ्चमाध्ययनम् । (टीका.) यत्र यथा गवेषयेत्तदाह । से इत्यादि सूत्रम् । व्याख्या। से श्त्यसंत्रान्तोऽमूतिः। ग्रामे वा नगरे वा । उपलदणत्वादस्य कर्वटादौ वा । गोचराग्रगत इति । गौरिव चरणं गोचर उत्तमाधममध्यमकुलेष्वरक्तहिष्टस्य निदाटनम्।अग्रःप्रधानोऽन्याहृताधाकर्मादिपरित्यागेन तमतस्तही मुनि वसाधुश्चरेत् । मन्दं शनैः शनैर्न सुतमित्यर्थःअनुहिनःप्रशान्तः परीषहादिन्योऽबिन्यत् । अव्यादिप्तेन चेतसा । वत्सवणिग्जायादृष्टान्तात् शब्दादिष्वगतेन चेतसान्तःकरणेन । एषणोपयुक्तेनेति सूत्रार्थः॥२॥ पुरन जुगमायाए, पेहमाणो महिं चरे॥ वऊतो बीअहरिया, पाणे अ दगमहिअं॥३॥ ___ (अवचूरिः) यथा गवेषयेत्तदाह । पुरतोऽग्रतो युगमात्रया शरीरप्रमाणया शकटोर्ध्वस्थया। दृष्टयेति शेषः । प्रेक्षमाणः प्रकर्षेण पश्यन् महीं जुवं चरेद्यायात् । वर्जयन् वीजहरितानि।प्राणिनो छींजियादीन् उदकं मृत्तिकां च। चशब्दात्तेजोवायुपरिग्रहः॥३॥ (अर्थ.) पूर्वोक्त सूत्रमा गोचरीए जq एम कडं. हवे ते केवी रीते गमन कर, - ते कहे . पुर इति. पूर्वोक्त नावसाधु (पुर के) पुरतः एटले आगल (जुगमायाए के०) युगमात्रया एटले धूसरा प्रमाण, शरीरप्रमाण अर्थात् साडा त्रण हाथ प्रमाण दृष्टिए करी (पेहमाणो के०) प्रेदमाणः एटले जोतो तो तथा (बीअहरियार के) बीजहरितानि एटले बीज ते धान्य प्रमुख होय तेने अने हरित ते हरितकाय जीव होय तेने तथा ( पाणे के ) प्राणिनः एटले कीडी प्रमुख त्रस जीव होय तेने तथा ( दगमहिझं के ) उदकमृत्तिकां एटले उदक ते अप्कायजीव अने मृत्तिका ते पृथ्वीकाय जीव तेने ( वजंतो के०) वर्जयन् एटले वजतो, परिहरतो बतो ( महिं के) महीं एटले पृथ्वीउपर (चरे के०) चरेत् एटले गमन करे. एरीते अहीं संयमविराधनानो परिहार कह्यो. ॥३॥ __(दीपिका.) अथ यथा चरेत्तथैवाह । एवं विधः सन् मुनिर्महीं चरेत् यायात् । परं न शेषदिशां विलोकनेनेति शेषः । किं कुर्वाणः । पुरतोऽयतो युगमात्रया शरीरप्रमाणया। दृष्टयेति शेषः।प्रेक्षमाणः प्रकर्षेण पश्यन् । पृथिवीं प्रेदमाण एव केवलं न । किंतु वीजहरितानि परिहरन् । पुनः प्राणिनो हीन्डियादीन् पुनरुदकमप्कायं पुनर्मूत्तिकां पृथ्वीकायम् । चशब्दात् तेजोवायू च परिहरन् । इति संयमविराधनायाः परिहारः कथितः॥३॥ .
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy