SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् ।, ... २४१ एवां लक्षण होय तो निदाकाल प्राप्त थयो जाणीने (असंनंतो के०) असंत्रांतः एटले अनाकुल अर्थात् सारो उपयोग दश्ने आकुलव्याकुलपणुं मूकीने ( अमुबि के०) अमूर्जितः एटले आहारनी वांबा अथवा शब्दादि विषय उपर आसक्ति न करतो (श्मेण कमजोगेण के ) अनेन क्रमयोगेन एटले आगल कहेवाशे ते अनुक्रमे करी (जत्तपाणं के) नक्तपानं एटले यतिने योग्य एवा उंदनादिक अन्ननी अने आरनालादिक पाननी (गवेसए के०) गवेषयेत् एटले गवेषणा करे.॥१॥ (दीपिका.) श्ह पूर्वाध्ययने साधोराचारः कथितः । स च आचारः कायस्य सति स्वास्थ्ये जवति । स्वस्थ्यं च आहारं विना न भवति । स च आहारः शुशो ग्राह्यः । ततोऽनेन संबन्धेन आयातमिदमध्ययनमाहारशुद्धिप्रतिपादकम् । व्याख्यातं तच्चेदम् । एवंविधः साधुक्तपानं गवेषयेत् । यतीनां योग्यमोदनारनालमन्वेषयेत् इत्यु क्तिः । क सति । निदाकाले निदासमये संप्राप्ते शोजनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते सति । किंनूतः साधुः । असंत्रान्तः अनाकुलः। यथाविधि उपयोगादि कार्यं कृत्वा । पुनः किंजूतः साधुः । अमूर्जितो न शब्दादिविषयेषु पिएमे वा मूर्बितः । पुनः किंनूतः साधुः। अगृको न पिएमादौ आसक्तः । अनेन वदयमाणलक्षणेन क्रमयोगेन परिपाटीव्यापारेण ॥१॥ (टीका) अधुना पिएसैषणाख्यमारज्यते । अस्यायमनिसंबन्धः । श्हानन्तराध्ययने साधोराचारः षम्जीवनिकायगोचरः प्राय इत्येतयुक्तम् । इह तु “धर्मकाये सत्यसौ वस्थे सम्यक्पाल्यते । स चाहारमन्तरेण प्रायः स्वस्थो न नवति । स च सावयेतरनेद श्त्यनवद्यो ग्राह्य” इत्येतजुच्यते।उक्तं च ॥ से संजए समकाए, निरवद्याहारि जे विज ॥ धम्मकायहिए सम्मं, सुहजोगाण साहए ॥ इत्यनेनानिसंवन्धेनायातमिदमध्ययनम् । नङ्गयन्तरेणैतदेवाह नाष्यकारः॥ मूलगुणा वरकाया, उत्तरगुणवसरेण आयायं ॥ पिंमलयणमियाणिं, निकेवे नामनिप्पन्ने ॥ मूलगुणाः प्राणातिपातनिवृत्त्यादयः। व्याख्याताः सम्यक् प्रतिपादिता अनन्तराध्ययने । ततश्चोत्तरगुणप्रस्तावेनायातमिदमध्ययनम् इदानीं यत्प्रस्तुतम् । इह चानुयोगधारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निदेपः । तथाचाह निदेपे नामनिष्पन्ने । किमित्याह । पिंको अ एसणा य, उपयं नामं तु तस्स नायवं ॥ चउ चउ निकेवेहिं, परूवणा तस्स कायवा ॥ एएए ॥ व्याख्या ॥ पिण्मश्चैषणा च । छिपदं नाम तु विपदमेव विशेषानिधानम् । तस्योक्तसंवन्धस्याध्ययनस्य ज्ञातव्यम्। चतुश्चतुर्निदेपान्यां नामादिलक्षणान्यां प्ररूपणा तस्य पदध्यस्य कर्तव्येति गाथार्थः । अधिकृतप्ररूपणामाह। ३१
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy