SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३७ रायाँधनपतसिंघ बदाउरका जैनागमसंग्रद नाग तेतालीस-(४३)मा. ( अवचूरिः ) वृद्धत्वे खएिकतचारित्रा श्रपि पुनस्तत्संधानतो ये सन्मार्ग प्रपन्ना स्ते प्रकर्षेण याताः प्राप्ता अमरनवनानि । इत्येषा गाथा वह कृत्तौ नोक्ता ॥ २७ ॥ (अवचूरिः) उपसंहरन्नाह इत्येतां षड्जीवनिकां न विराधयेत् इति योगः। सम्य ग्दृष्टिः सदा यतो यत्नपरः सन् फुर्लनं लब्ध्वा श्रामण्यं कर्मणा मनोवाकायक्रियया प्रमादेन न विराधयेत् न खायेत् इति ब्रवीमि ॥२॥ शति षड्जीवनिकाध्ययनावचूरिः ॥४॥ ... (अर्थ.) हवे, थोडो काल धर्म सेवे, ते पण देवलोकने विषे जाय तेकहे पछावि इति. (जेसिं के०) येषां एटले जे पुरुषने (तवो के०) तपः एटले छादशविः तप, तथा (संजमो अ के०) संयमश्च एटले सत्तर प्रकारनो संयम, तथा वली (खंती के) दांतिश्च एटले क्षमा, वली (बंजचेरं च के) ब्रह्मचर्यं च एटले मैथुनविन मणरूप ब्रह्मचर्य(पिठ के०)प्रियः एटले प्रिय बे. (ते केप) ते पुरुष (पठावि के०) पश्चा दपि एटले पाबले वये पण दीदा लश्ने (पयाया के०) प्रयाताः एटले संयमनी विर धना न करता सन्मार्गे चालता थका (खिप्पं के०) क्षिप्रं एटले शीघ्र (अमरजवणा के ) अमरनवनानि एटले देवताना आवास प्रत्ये (गडंति के०) जाय जे ॥ २७ (अर्थ.) हवे सूत्रकार ए चोथा षड्जीवनिका नामक अध्ययननो उपसंहा करता उता कहे . श्चेश्य मिति. ( सया के० ) सदा एटले निरंतर (जए के यतः एटले जयणा राखनार एवो ( सम्मदिछी के०) सम्यग्दृष्टिः एटले सम्यग् दृष्टि जीव ( उसहं के०) कुर्लनं एटले जे नवेनवे पामवं कुर्लन एवा ( सामन् के०) श्रामण्यं एटले चारित्रने (लनित्तु के० ) लब्ध्वा एटले पामीने (श्च्चेयं के श्त्येतां एटले ए चोथा अध्ययनने विषे कहेली (जीवणिशं के०) षड्जीवनिक एटले षड्जीवनिकायनी जे जयणा तेने ( कम्मुणा के०) कर्मणा एटले मन वचन कायानी क्रियाए करी प्रमादशी (न विराहिलासि के०) न विराधयेत् एटले वि राधे नहीं, खंके नहीं. ॥ २७ ॥ तिबेमि एनो अर्थ पूर्ववत् जाणवो. ॥ २५ ॥ इति षड्जीवनिकाध्ययननो बालावबोध संपूर्ण. ॥४॥ __ (दीपिका ) महा षड्जीवनिकायिका इति विधिना उपसंहारमाह । पश्चादपि वृ. कावस्थायामपि ते प्रयाताः प्रकर्षेण याता अविरोधितसंयमा अपि सन्मार्ग प्रपन्ना :- अत्र "विराधित संयमा अपि" इति पाठः साधीयानितिभाति । परं स विद्यमानपुस्तकेषु नोपलब्धः ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy