SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २३४ .. . दशवैकालिके चतुर्थाध्ययनम् । तवोगुणपदाणस्स, उज्जुम खंतिसंजमरयस्स ॥ परीसरे जिणंतस्स, सुलहा सुगइ तारिसगस्स ॥२०॥ (अवचूरिः) धर्मफलं यस्य सुलनं तमाह । षष्ठाष्टमादितपोगुणप्रधानस्य मार्गप्रवृत्तबुझेः दान्तिप्रधानसंयमरतस्य परीषहान् जयतोऽनिजवतः सुलना सुगतिस्तादृशस्य जगवदाज्ञाकारिणः ॥ ७॥ . (अर्थ.) हवे, पूर्वोक्त सुगति जेने सुलन थाय ते कहे . ( तवोगुणपहाणस्स के ) तपोगुणप्रधानस्य एटले , अहम इत्यादि तपोगुणेकरी प्रधान, तथा (उडम के०) जुमतेः एटले जेनी मति मोदमार्गने विषे बे एवा तथा( खंतिसंजमरयस्स के०) दांतिसंयमरतस्य एटले जेमां क्षमा प्रधान बे, एवा सत्तर प्रका- ." रना संयमने धारण करनार, तथा (परीसहे जिणंतस्स के०) परीषहान् जयतः एटले दुधातृषादिक परीषहने जीतनार एवा ( तारिसगस्स के०) तादृशस्य एटले एवीरीते जगवंतनी आज्ञा पालन करनार एवा पुरुषने ( सुग के ) सुगतिः एटले मोक्षरूप सुगति ( सुलहा के ) सुखना एटले सुखथी मले एवी . ॥ २७ ॥ (दीपिका.) अथ धर्मफलस्य सुलजतामाह । तादृशस्य नगवत आज्ञाकारिणः सुगतिः सिकिः सुलना सुप्रापा नवति । किंविधस्य तादृशस्य । तपोगुणप्रधानस्य पष्ठाष्टमादितपोगुणवतः। पुनः किंनूतस्य तादृशस्य । जुमतेः मोदमार्गप्रवृत्तबुझेः । पुनः किंजूतस्य । दान्तिसंयमरतस्य । शान्तिप्रधानस्य संयमस्य सेविन इत्यर्थः । पुनः किंजूतस्य । परिषहान् कुत्पिपासादीन् जयतः परानवतः ॥२७॥ (टीका.) श्दानी मिदं धर्मफलं यस्य सुलनं तमाह । तवोगुणेत्यादि । तपोगुण- . प्रधानस्य षष्ठाष्टमादितपोधनवत झजुमतेर्मार्गप्रवृत्तबुझेः दान्तिसंयमरतस्य दान्तिप्रधानसंयमोपसेविन इत्यर्थः । परीषहान् हुत्पिपासादीन् जयतोऽनिवतः सुलना सुगतिरुक्तलदणा तादृशस्य जगवदाज्ञाकारिण इति गाथार्थः ॥ २७ ॥ पहा वि ते पयाया, खिप्पं गति अमरनवणाई॥ जेसि पिन तवो सं-जमो अ खंती अ बंनचेरं च ॥॥ श्वेअंबज्जीवणिअं, सम्मदिछी सया जए॥ उक्ष लहित्तु सामन्नं, कम्मुणा न विरादिजासि त्तिवेमि॥शए॥ . चन बजीवणिआ पामतयणं सम्मत्तं ॥४॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy