SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २३४ राय धनपतसिंघ बहारका जैनागमसंग्रद, नाग तेतालीस (४३) - मा. रमणसमुद्र सुधीना प्रदेशनुं प्रमाण पण सिद्धांतथी जावं. एवा चतुर्दशरगुरूप लोकने केवली हाथनी हाथेली उपर रहेला यामलानी परें जाणे वे तथा अनंत लोक पण जाणे बे. ॥ २२ ॥ ( दीपिका . ) यदा सर्वत्रगं ज्ञानं दर्शनं च अधिगच्छति । तदा लोकं चतुर्दशरकुरूपमलोकं च अनन्तं जिनो जानाति केवली ॥ २२ ॥ ( टीका. ) जया इत्यादि । यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति । तदा लोकं चतुर्दशरज्ज्वात्मकमलोकं चानन्तं जिनो जानाति केवली । लोकालोको च सर्व नान्यतरमेवेत्यर्थः ॥ १२ ॥ जया लोगमलोगं च, जिणो जाइ केवली ॥ तया जोगे निरुंनित्ता, सेलेसिं परिवज्जइ ॥ २३ ॥ ( अवचूरिः ) तदोचितसमये योगान्निरुद्ध्य मनोयोगादीन् शैलेशीं प्रतिपद्यते न - वोपग्राहि कर्माशयाय ॥ २३ ( अर्थ. ) जया लोगं इत्यादि. ज्यारे पुरुष केवलज्ञानी थइने लोक तथा अलोक प्रत्यें जाणे . ( तथा के० ) तदा एटले त्यारे ( जोगे के० ) योगान् एटले मन वचन कायाना व्यापार प्रत्यें ( निरंजित्ता के० ) निरुध्य एटले रुंधीने नवोपयाही कर्मना कयनेमाटे ( सेलेसिं के० ) शैलेशीं एटले पर्वतनी परें निश्चलपणाने (पमि - व के० ) प्रतिपद्यते एटले प्राप्त थाय बे ॥ २३ ॥ ( दीपिका. ) यदा लोकमलोकं च जिनो जानाति केवली । तदा उचितसमयेन योगान् निरुय मनोयोगादीन् शैलेशी प्रतिपद्यते जवोपग्राहि कर्माशदयार्थम् ॥ २३ ॥ ( टीका. ) जया इत्यादि । यदा लोकमलोकं च जिनो जानाति । तदोचितस.मयेन योगान्निरुय मनोयोगादीन् शैलेशीं प्रतिपद्यते जवोपयादिकर्माशयाय ॥ २३ ॥ जया जोगे निरंभित्ता, सेलेसिं परिवकइ ॥ तया कम्मं खवित्ताणं, सिद्धिं गच्छ नीर ॥ २४ ॥ ( अवचूरिः ) तदा जवोपग्राह्यपि कर्म रूपयित्वा सिद्धिं गच्छति लोकान्तदेत्ररूपां नीरजाः सकलकर्मर जो विप्रमुक्तः ॥ २४ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy