SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम् । २२९ नरकगत्यादिरूपां बहुविधामनेकप्रकारां सर्वजीवानां जानाति । यथावस्थितजीवाजिवादिपरिज्ञानं विना गतिपरिज्ञानस्य श्रभावात् ॥ १४ ॥ . ( टीका. ) सांप्रतं षष्ठेऽधिकारे धर्मफलमाह । जया इत्यादि । यदा यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति विविधं जानाति । तदा तस्मिन् काले गतिं नकगत्यादिरूपां बहुविधां खपरगतनेदेनानेकप्रकारां सर्वजीवानां जानाति । यथाव - स्थितजीवाजीव परिज्ञानमन्तरेण गतिपरिज्ञानाभावात् ॥ १४ ॥ जया गई बहुविहं, सबजीवाण जाएइ ॥ तया पुष्णं च पावं च, बंधं मुकं च जाणइ ॥ १५ ॥ ( अवचूरिः ) उत्तरोत्तरफलवृद्धिमाह । तदा पुण्यं च पापं च बहुविधगति निबन्धनं बन्धं जीवकर्मयोगः खलक्षणं मोदं च तद्वियोगसुखलक्षणम् ॥ १५ ॥ ( अर्थ. ) ( जया के ० ) यदा एटले ज्यारे ( सवजीवाण के० ) सर्व जीवोनी ( बहुवि ० ) बहुविधां एटले चार प्रकारनी ( गई के० ) गतिं एटले गतिनें ( जाइ के० ) जानाति एटले जाणे. ( तथा के० ) तदा एटले त्यारे चतुर्विध गंतिना कारण एवा ( पुषं च पावं च के० ) पुण्यं च पापं च एटले पुण्यने अने पापने तथा ( बंधं मुरकं च के० ) बंध मोक्षं च एटले बंधने ने मोहने ( जाइ के० ) जानाति एटले जाणे, ॥ १५ ॥ ( दीपिका . ) अथ उत्तोरोत्तरफल वृद्धिमाह । यदा गतिं बहुविधां सर्वजीवानां जानाति । तदा पुण्यं च पापं च बहुविधगति निबन्धनं तथा बन्धं जीवकर्मयोग दुःखलक्षणं मोक्षं च जीवकर्म वियोगसुखलक्षणं जानाति ॥ १५ ॥ ( टीका. ) उत्तरोत्तरां फलवृद्धिमाह । जया इत्यादि । यदा यस्मिन्काले गतिं बहुविधां सर्वजीवानां जानाति । तदा पुण्यं च पापं च बहुविधगति निबन्धनं तथा बन्धं जीवकर्मयोग दुःखलक्षणं मोक्षं च तद्वियोगसुखलक्षणं जानाति ॥ १५ ॥ जया पुष्पं च पावं च, बंधं मुकं च जाइ ॥ तया निविंदए जोए, जे दिवे जे प्र माणुसे ॥ १६ ॥ ( श्रवचूरिः ) तदा निर्विन्ते मोहाजावात् सम्यग् विचारयत्यसारडुः खरूपतया जोगान् शब्दादीन् ॥ १६ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy