SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ शश राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. :- ( अर्थ.) हवे, जे पुरुष संयमने जाणे तेनुं लक्षण कहे , जो इति (जो के) यः एटले जे पुरुष (जीवे विके० ) पृथ्वीकायादि जीव प्रत्ये पण (वियाण के०) विजानाति एटले सारीरीते जाणे, तथा (अजीवे वि केu) अजीवानपि एटले धर्मास्तिकायादिक तथा संयमना उपघातक एवा मद्य सुवर्णादि अजीव पदार्थ प्रत्ये पण ( वियाण के) विजानाति एटले विशेष करी जाणे. ( सो के०) सः एटले ते पुरुष ( जीवाजीवे के) जीवाजीवान् एटले जीव तथा अजीव प्रत्ये (वियाएंतो के) विजानन् एटले जाणतो थको (संजमं के०) संयम एटले सत्तर प्रकारना संयम प्रत्ये (हु के०) खलु एटले निश्चये करी (नाही के०) शा. स्यति एटले जाणशे. ॥ १३॥ ... ( दीपिका.) ततश्च यो जीवानपि विजानाति । अजीवानपि विजानाति । जीवाजी. वान्विजानन् स एव ज्ञास्यति संयममिति । उपदेशाधिकारः समाप्तः ॥ १३॥ ( टीका.) ततश्च यो जीवानपि जानात्यजीवानपि जानाति । जीवाजीवान् विः जानन् स एव ज्ञास्यति संयममिति । प्रतिपादितः पञ्चम उपदेशार्थाधिकारः ॥ १३ ॥ ... जया जीवमजीवे अ, दो वि एए वियाण ॥ ....... तया गई बहुविहं, सबजीवाण जाण ॥२४॥ . (श्रवचूरिः) सांप्रतं धर्मफलमाह । यदा यस्मिन् काले जीवानजीवांश्च छावप्येतौ विजानाति विविधं जानाति । तस्मिन् काले गतिं नरकगत्या दिरूपां बहुविधां जीवाजीवानां जानाति यथा स्थितज्ञानमन्तरेण गतिपरिज्ञानानावात् ॥ १५ ॥ (अर्थ.) हवे पूर्वोक्त ज्ञान- फल कहे जे. जया इति. ( जया के० ) यदा एटले ज्यारे (जीवमजीवे अ के०) जीवाजीवौ च एटले जीव तथा अजीव ( एए दो वि. के) एतौ छावपि एटले ए बेहुने पण ( वियाण के) विजानाति एटले जाणे. ( तया के ) तदा एटले त्यारे (सबजीवाणं के०) सर्वजीवानां एटले सर्वे जीवोनी (बहविहं के०) बह विधां एटले देवतिर्यनारकादि अनेकप्रकारनी (गई के०) गतिं एटले गतिने (जाण के०) जानाति एटले जाणे. ॥१४॥ (दीपिका.) सांप्रतधर्मस्य फलमाह । जया इत्यादि। यदा यस्मिन् काले जीवान-- जीवान् छौ अपि एतौ विजानाति अनेकप्रकारेण जानाति । तदा तस्मिन् काले गति
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy