SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २१६ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) मा. ष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा दिन्नप्रतिष्ठितेषु वा सचित्तेषु वा सचित्तको प्रति निश्चितेषु वा । इह बीजं शाल्यादि । तत्प्रतिष्ठितमाहारश्यनादि गृह्यते । एवं सर्वत्र वेदितव्यम्। रूढानि स्फुटितवीजानि । जातानि स्तम्बीभूतानि । हरितानि दूर्वादीनि । विन्नानि परश्वादिनिर्वृक्षात् पृथक्स्थापितान्यार्द्राणि परिणतानि तदङ्गानि - ह्यन्ते । स चित्तान्य एकादी नि । कोलो घुणस्तत्प्रति निश्रितानि तडुपरिवर्तनि दार्वादीनि गृह्यते । एतेषु किमित्याह । न गच्छेया न गच्छेत् । न तिष्ठेत् । न निषीदेत् । न त्वग्वर्तेत । तत्र गमनमन्यतोऽन्यत्र | स्थानमेकत्रैव । निषीदनमुपवेशनम् | त्वग्वर्तनं खपनम् । एतत्स्वयं न कुर्यात्तथान्यमेतेषु न गमयेत् । न स्थापयेत् । न निषीदयेत् । न खापयेत् । तथान्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥ ५ ॥ 1 से रिकू वा निकुणी वा संजयविश्यपडिद्यपञ्च काय पावकम्मे दिया वारा वा एग वा परिसागन वा सुत्ते वा जागरमाणे वा । से कीढं वा पयंगं वा कुंथुं वा पिपीलियं वा दचंसि वा पायंसि वा वाहुंसि वा करुंसि वा उदरंसि वा सीसंसि वा वचंसि वा परिग्गदसि वा कंबलंसि वा पाय पुंसि वारयदरांसि वा गोवगंसि वा जंमगंसि वा दंमगंसि वा पीढगंसि वा फलगंसि वा सेयंसि वा संथारगंसि व अन्नयरंसि वा तदप्पगारे नवगरणजाए त संजयामेवा परिलेढि परिलेढिय पम पमजि एगंतमवणेजा। नो गं संघायमावज्जेज्जा ॥ ६ ॥ ( अवचूरिः ) से तद्यथा कीटं वा पतङ्गं वा कुन्थुं वा पिपीलिकां वा किमित्याह । छंसि वा हस्ते वा पादे वा बाहौ वा ऊरौ वा उदरे वा शीर्षे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उंदके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन्वा तथाविधे तथाप्रकारे साधु क्रियोपयोगिन्युपकरणजाते कीटादिरूपं सं कथंचिदापतितं सन्तं संयत एव सन् प्रत्युपेक्ष्य प्रमृज्य पौनःपुन्येन एकान्ते श्रपनयेत् । नैनं त्रसं संघातं परस्परगात्रसंस्पर्शपीडारूपमापादयेत् । अनेन प रितापना निषेधः । एकग्रहणे तजातीयग्रहणादन्य कारणानुमतिप्रतिषेधः । उदकं स्थलम् । शय्या सर्वाङ्गिकी वसतिर्वा ॥ ६ ॥ 1 ( अर्थ. ) हवें, त्रसकायनी दया पालवाविषे कहे बे. से इत्यादि । सेनिकू ही थी
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy