SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम्। प्रमुखने विषे, अथवा ( जिन्नेसु वा के.) बिन्नेषु वा एटले कुठारादिकेकरी बेदेला वृदनी डालीने विषे, अथवा ( जिन्नपश्छेसु वा के०) जिन्नप्रतिष्ठेषु वा एटले कुगरादिके देला वृदनी डाल उपर मूकेला आसनादिकने विषे, अथवा (सचित्तेसु वा के०) सचित्तेषु वा एटले इंडाआदिकने विषे अथवा (सचित्तकोलपडिनिस्सिएसु वा के०) सचित्तकोलप्रतिनिश्रितेषु वा एटले सचित्त घुणादिके करी युक्त एवा आसनादिकनेविषे (न गबिजा के०) न गछेत् एटले गमन करे नहीं. (न चिहि जा के) न तिष्ठेत् एटले ते उपर जनो रहे नहीं. (न निसीइजा के) न नि. षीदेत् एटले बेसे नहीं. (न तुअहिजा के०) न त्वग्वर्तयेत् एटले सुवे नहीं. तथा (अन्नं के०) अन्यं एटले वीजाने ( न गाविजा के०) न गमयेत् एटले चलावे नहीं. (न चिहाविजा के०) न स्थापयेत् ,एटले बीजाने त्यां उन्नो रखावे नहीं. (न निसीयाविजा के) न निषादयेत् एटले बीजाने बेसाडावे नहीं. (न तुअट्टाविजा के) न त्वग्वर्तयेत् एटले सुवाडे नहीं. तथा पूर्वोक्त बीजादिकने विष (अन्नं गळतं वा के ) अन्यं गतं वा एटले बीजो पोतेज गमन करतो होय ते प्रत्ये, अथवा (चितं वा के) तिष्ठंतं वा एटले उन्नो रहेतो होय ते प्रत्ये, अथवा ( निसीयंतं वा के) निषीदंतं वा एटले बेसतो होय ते प्रत्ये, अथवा (तुअदृतं वा के०) त्वग्वतयन्तं वा एटले सूतो होय तो ते प्रत्ये (न समणुजाणामि के ) न समनुजानामि एटले अनुमोदन आपुं नहीं जावजीवाए इत्यादिकनो अर्थ पूर्ववत् जाणवो इति ॥५॥ (दीपिका.) तथा पूर्ववत् बीजेषु वा शाख्यादिषु बीजप्रतिष्ठितेषु वा आसनशयनादिषु रूढेषु स्फुटितवीजेषु अङ्करितेषु, रूढप्रतिष्ठितेषु आसनशयनादिषु, जातेषु वा स्तम्बीनूतेषु, जातप्रतिष्ठितेषु वा आसनशयनादिषु, हरितेषु वा दूर्वादिषु, हरितप्रतिष्ठितेषु वा आसनशयनादिषु, बिन्नेषु वा परशुप्रमुखप्रहरण छिन्नवृदात् पृथक स्थापितेषु, आर्येषु अपरिणतेषु, निन्नप्रतिष्ठितेषु वा बिनप्रतिष्ठितासनशयनेषु, सचित्तेषु वा अएमकादिषु, सचित्तकोलप्रतिनिश्रितेषु । सच्चित्तकोलो घुणस्तत्प्रतिनिधितेषु तपरिवर्तिषु दादिषु । तेषु किमित्याह । न गछेत्, न तिष्ठेत्, न निषीदेत्, न त्वग्वर्तयेत् । एतत्सर्वं न कुर्यात्। तथान्यमेतेषु न गमयेत्, न स्थापयेत्, न निषीदयेत्, न वापयेत् । तथा अन्यं स्वत एव गवन्तं वा, तिष्ठन्तं वा, निषीदन्तं वा, खपन्तं वा न समनुजानीया दित्यादि पूर्ववत् ॥ ६॥ (टीका.) से जिस्कू वा इत्यादि जाव जगरमाणेवत्ति पूर्ववदेव । सेवीएसुवेत्यादि। .. तद्यथा बीजेषु वा वीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रति
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy