SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ २७० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. यदा कृष्णमृदा कबुषितमुदकं नवति । तदा एषा कृष्णमृद् उदकस्य पाएममृदश्च शस्त्रं जवति । एवं च परिणतायां पृथिव्यामुच्चारादिकरणेऽपि नास्ति तन्मरणं ततोऽहिंसाधर्मः साधूनां संभवत्येव । एवमापश्चित्तवत्य आख्याताः। तेजश्चित्तवदाख्यातम् । वायुश्चित्तवानाख्यातः । वनस्पतिश्चित्तवानाख्यात इत्याद्यपि इष्टव्यम् ॥ ४ ॥ (टीका ) तं जहा । पुढ विकाश्या इत्यादि । अत्र तद्यथेत्युदाहरणोपन्यासार्थः। पृथिवी काठिन्यादिलक्षणा प्रतीता सैव कायः शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः।स्वार्थिकष्ठकाआपो अवाः प्रतीता एव ता एव कायः शरीरं येषां तेऽप्कायाःअप्काया एव अप्कायिकाः।तेज उष्णलक्षणं प्रतीतं तदेव कायः शरीरं येषां ते तेजस्कायाः।तेजस्काया एव तेजस्कायिकाः।वायुश्चलनधर्माप्रतीतः स एव कायःशरीरं येषां ते वायुकायाः।वायुकाया एव वायुकायिकाः।वनस्पतिलतादिरूपःप्रतीतःस एव कायः शरीरं येषां ते वनस्पतिकायाः। वनस्पतिकाया एव वनस्पतिकायिकाः। एवं त्रसनशीलास्त्रसाः प्रतीता एव । त्रसाःकायाः शरीराणि येषां ते त्रसकायाः । त्रसकाया एव त्रसकायिकाः । इह च सर्वन्नूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामजिधानं तदनन्तरं तत्प्रतिष्ठितत्वादप्काथिकानामपि तदनन्तरं तत्प्रतिपदत्वात्तेजस्कायिकानाम् । तदनन्तरं तेजस उपष्टम्जकत्वाहायुकायिकानाम् । तदनन्तरं वायोः शाखाप्रचलनादिगम्यत्वाइनस्पतिकायिकानाम् । तदनन्तरं वनस्पतेस्त्रसोपग्राहकत्वात्रसकायिकानामिति । विप्रतिपत्तिनिरासायं पुनराह । पुढवीचित्तमंतमरकाया । पृथिवी उक्तलक्षणा चित्तवतीति । चित्तं जीवलक्षणं तदस्या अस्तीति चित्तवती सजीवेत्यर्थः। पागन्तरं वा । पुढवि चित्तमत्तमकाया । अत्र मात्रशब्दः स्तोकवाची । यथा सर्षपत्रिनागमात्रमिति । ततश्च चित्तमात्रा स्तोकचित्तेत्यर्थः । तथा च प्रबलमोहोदयात्सर्वजघन्यं चैतन्यमेकेन्द्रियाणां तदन्यधिकं बीजियादीनामिति । आख्याता सर्वझेन कथिता । श्यं चानेकजीवा । अनेके जीवा यस्यां सानेकजीवा । न पुनरेकजीवा यथा वैदिकानाम् पृथिवी देवतेत्येवमादिवचनप्रामाण्यादिति । अनेकजीवापि कैश्चिदेकनूतात्मापेक्षयेष्यत एव । यथाहुरेके ॥ एक एव हि नूतात्मा, नूते जूते व्यवस्थितः ॥ एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥ अत आह । पृथक्सत्वा पृथग्नूताः सत्त्वा आत्मानो यस्यां सा पृथक्सत्वा । अङ्गलासंख्येयत्नागमात्रावगाहनया पारमार्थिक्यानेकजीवसमाश्रितेति भावः । आह । यद्येवं जीवपिएकरूपा पृथिवी ततस्तस्यामुच्चारादिकरणे नियमतस्तदतिपाताद हिंसकत्वानुपपत्तिरित्यसंनवीसाधुधर्म इत्यत्राह अन्यत्र शस्त्रपरिण
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy