SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ दशवकालिके चतुर्थाध्ययनम् । २६ए के) अन्यत्र शस्त्रपरिणतात् एटले शस्त्रपरिणत वनस्पति वर्जीने शेष सर्व वनस्पति जे बे, ते सचित्त .॥ (दीपिका) अथ षड्जीवनिकायमाह। तद्यथेति उदाहरणे । पृथिवी काठिन्यलक्षणा प्रतीता । सैव कायः शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः (१)। आपो जवाः प्रतीता एव । ता एव कायः शरीरं येषां तेऽप्रकायाः। अप्काया एव अप्कायिकाः (२)। तेज उष्णस्पर्शलदणं प्रतीतम् । तदेव कायः शरीरं येषां ते तेजःकायाः तेजःकाया एव तेजःकायिकाः (३) । वायुश्चलनधर्मा प्रतीत एव। स एव कायःशरीरं येषां ते वायुकायाः वायुकायाएव वायुकायिकाः(१)।वनस्पतिलतादिरूपःप्रतीतः । स एव कायः शरीरं येषां ते वनस्पतिकायास्त एव वनस्पतिकायिकाः (५)। एवं त्रसनशीलाः त्रसाः प्रतीता एव । त एव कायाः शरीराणि येषां ते त्रसकायाः त्रसकाया एव त्रसकायिकाः (६)।श्ह च सर्वनूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामनिधानम् । विप्रतिपत्तिनिरासार्थं पुनराह । पुढवी चित्तमंतमकाया। पृथिवी चित्तं च जीवलक्षणं तदस्या अस्तीति चित्तवती सजीवा इत्यर्थः। पागन्तरं वा पुढवीचित्तमत्तमरकाया । अत्र मात्रशब्दः स्तोकवाची । यथासर्षपत्रिनागमात्रम् । पृथिवी चित्तमात्रा स्तोकचित्ता इत्यर्थः। तथाच प्रबलमोहोदयात्सर्वजघन्यं चैतन्यमेकेन्जियाणां तदधिकं हीन्द्रियादीनामिति । आख्याताः सर्वझेन कथिताः। किंविशिष्टाः । पृथिवी अनेकजीवा, अनेके जीवा यस्यां सा अनेकजीवा न पुनरेकजीवा । यथा वैदिकानां पृथ्वी देवता इत्येवमादिवचनप्रामाण्यादिति । तथा अनेकजीवापि कैश्चित् एकनूतात्मापेक्षया मन्यते । यदाहुरेके ॥ एक एव हि नूतात्मा नूते जूते व्यवस्थितः ॥ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥१॥ अत एवाह । किंजूता पृथिवी । पुढोसत्ता । पृथक् सत्त्वाः प्राणिनो यस्यां सा पृथक्सत्वा। अङ्गलस्य असंख्येयनागमात्रावगाहनैरनकैः पार्थिवजीवैः समाश्रितेतिनावः । आह । यद्येवं जीवपिएकरूपा पृथिवी तदा तस्यामुच्चारादिकरणेन नियमतस्तन्मरणात् अहिंसाया अनुत्पत्तिः स्यात् । तथा च सति साधुधर्मस्य असंचवः स्यात् । अतोऽत्राह । अन्यत्र शस्त्रपरिणतायाःशस्त्रपरिणतां पृथिवीं विहाय अन्या पृथिवी चित्तवतीयाख्याता इ. त्यर्थः । पृथिव्याः शस्त्रं विधा । खकायशस्त्रं (१) परकायशस्त्रं (२) तङनयशस्त्रं च (३)। तत्र स्वकीयशस्त्रं यथा कृष्णमृद् नीलादिमृदः शस्त्रम् । एवं गन्धरसस्पर्शसंन्नेदेऽपि शस्त्रयोजना कार्या (२)।परकायशस्त्रं यथा अप्तेजःप्रभृतीनां पृथिवी अथवा पृथिव्या यतेजःप्रभृतयः (२)। तनयं यथा कृष्णमृद् उदकस्य पांडुमृदश्च परस्परस्पर्शगन्धादिनिः।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy