SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम् । तेथी एम सिद्ध थाय ने के, शिष्ये गुरुनो विनय सारीरीतें साचववो. कारण के धर्मनुं मूल विनय बे, कयु के के:-"मूलं संसारस्स य, होंति कसाया अणंतपत्तस्स ॥ विण हाणपउत्तो, उरकविमुकस्स मोरकस्स ॥१॥ इति” अस्तु, षड्जीवनिकानामक अध्ययन के एम कडं. ते षड्जीवनिकायिका कोणें कही ते कहे . ( स. मणेणं के०) श्रमणेन एटले महातपस्वी एवा, (जगवया के ) समग्रैश्वर्या दिसंपन्न एवा, ( कासवेणं के०) काश्यपेन एटले काश्यप गोत्र जेमतुं एवा, ( महावीरेणं के०) महावीरेण एटले कषाया दिशत्रुने जीतवामां महोटा वीर एवा वर्धमान खामीए; कह्यु डे केः-विदारयति यत्कर्म, तपसा च विराजते ॥ तपोवीर्येण युक्तश्च, तमाहीर इति स्मृतः॥१॥ इति ॥ ( पवेश्या के) प्रवेदिता एटले अलौकिकप्रलावधी जाणी, तथा ( सुअरस्काया के ) वाख्याता एटले सुरासुरमनुष्ययुक्त एवा समवसरण मध्ये रूडी रीते कही, तथा (सुपन्नत्ता के ) सुप्रज्ञता एटले जेम कही तेमज अतिशयेंकरी पोते सेवन करी. अर्थात् आचरण करी. ते कारण माटे एवी षड्जीवनिकानुं (अहि जिलं के ) अध्येतुं एटले अध्ययन करवाथी ( मे के) मारुं एटले आत्मानुं ( सेयं के) श्रेयः एटले कल्याण बे. कारण के, (अनयणं के०) ए अध्ययन जे जे ते (धम्मपन्नत्ती के०) धर्मप्रज्ञप्तिरूप में, एटले एमां धर्मनी प्ररूपणा करी , तेथी आत्मानुं कल्याण निश्चयें करी थशेज ॥१॥ ...(दीपिका ) व्याख्यातं दुबकाचारकथाख्यं तृतीयमध्ययनम् । अथ चतुर्थ षड्जीवनिकाख्यमध्ययनं व्याख्यायते । पूर्वोक्ताध्ययनेन अस्याध्ययनस्य अयं संवन्धः। पूर्व साधुना आचारे धृतिः कार्या नत्वनाचार इत्युक्तम् । अयमेव च आत्मसंयमे उपायः। सच आचारः षड्जीवनिकायगोचरः।अतः षड्जीवनिकायाः प्रोच्यन्ते । तत्र सूत्रम् । श्रुतं अवधारितं मे इति मया अत्र श्रीसुधर्मखामी श्रीजम्बूखामिनं प्राह । हे श्रायुष्मन् । आयुरस्यास्तीति आयुष्मान् तस्य संबोधनं तेन जगत्प्रसिझेन जगवता समग्रैश्वर्या दियुक्तेन श्रीवर्धमानस्वामिना एवंप्रकारं वदयमाणमाख्यातं के. वलज्ञानेन उपलन्य कथितम् । अथवा आउसंतेणं ति समग्रं जगवतो विशेषणम् । किनूतेन जगवता आउसंतेणं आयुष्मता चिरजीविना इत्यर्थः। मङ्गलवचनमेतत् । यथवा आवसंतेणं ति पाठे मयाश्त्यस्य विशेषणम् । किंनूतेन मया । श्रावसता गुरुपादमूलसे विना । अथवा आमसंतेणं तिपाठे किंनतेन मया। यामृशता नगवत्पादारविन्दयुगुलं मस्तकेन । अनेन गुरुविनयप्रतिपत्तिरुक्ता । किंजूतेन जगवता याख्यातम् शति पृष्टे आह । एषा खलु षड्जीवनिका नामाध्ययनं श्रमणेन महातपस्विना नगवता समयैश्वर्या दियुक्तेन महावीरेण कपाया दिवैरिजयात् महासुनटेन किंजूतेन काश्यपेन
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy